HYMN C. Viṣṇu – Rig Veda – Book 7

नू मर्तो दयते सनिष्यन यो विष्णव उरुगायाय दाशत |
पर यः सत्राचा मनसा यजात एतावन्तं नर्यम आविवासात ||

तवं विष्णो सुमतिं विश्वजन्याम अप्रयुताम एवयावो मतिं दाः |
पर्चो यथा नः सुवितस्य भूरेर अश्वावतः पुरुश्चन्द्रस्य रायः ||

तरिर देवः पर्थिवीम एष एतां वि चक्रमे शतर्चसम महित्वा |
पर विष्णुर अस्तु तवसस तवीयान तवेषं हय अस्य सथविरस्य नाम ||

वि चक्रमे पर्थिवीम एष एतां कषेत्राय विष्णुर मनुषे दशस्यन |
धरुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ||

पर तत ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान |
तं तवा गर्णामि तवसम अतव्यान कषयन्तम अस्य रजसः पराके ||

किम इत ते विष्णो परिचक्ष्यम भूत पर यद ववक्षे शिपिविष्टो अस्मि |
मा वर्पो अस्मद अप गूह एतद यद अन्यरूपः समिथे बभूथ ||

वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम |
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||

 

nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat |
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||

tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||

trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||

vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||

pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||

kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha ||

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 NE’ER doth the man repent, who, seeking profit, bringeth his gift to the far-striding Viṣṇu.
He who adoreth him with all his spirit winneth himself so great a benefactor.

2 Thou, Viṣṇu, constant in thy courses, gavest good-will to all men, and a hymn that lasteth,
That thou mightst move us to abundant comfort of very splendid wealth with store of horses.

3 Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Viṣṇu, stronger than the strongest: for glorious is his name who lives for ever.

4 Over this earth with mighty step strode Viṣṇu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.

5 To-day I laud this name, O gipivista, I, skilled in rules, the name of thee the Noble.
Yea, I the poor and weak praise thee the Mighty who dwellest in the realm beyond this region.

6 What was there to be blamed in thee, O Viṣṇu, when thou declaredst, I am Sipivista?
Hide not this form from us, nor keep it secret, since thou didst wear another shape in battle.

7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.