HYMN CLVI. Viṣṇu: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः |
अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता ||

यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत ||

तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन |
आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे ||

तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते ||

आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः |
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||

bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ |
adhā te viṣṇo viduṣā cidardhya stomo yajñaścarādhyo haviṣmatā ||

yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
yo jātamasya mahato mahi bravat sedu śravobhiryujyaṃ cidabhyasat ||

tamu stotāraḥ pūrvyaṃ yathā vida ṛtasya gharbhaṃ januṣāpipartana |
āsya jānanto nāma cid vivaktana mahaste viṣṇo sumatiṃ bhajāmahe ||

tamasya rājā varuṇastamaśvinā kratuṃ sacanta mārutasya vedhasaḥ |
dādhāra dakṣamuttamamaharvidaṃ vrajaṃ ca viṣṇuḥ sakhivānaporṇute ||

ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
vedhā ajinvat triṣadhastha āryaṃ ṛtasya bhāghe yajamānamābhajat ||

English Translation

Translated by Ralph T.H. Griffith

1. FAR-SHINING, widely famed, going thy wonted way, fed with the oil, be helpful. Mitra-like, to us.
So, Viṣṇu, e’en the wise must swell thy song of praise, and he who hath oblations pay thee solemn rites.

2 He who brings gifts to him the Ancient and the Last, to Viṣṇu who ordains, together with his Spouse,
Who tells the lofty birth of him the Lofty One, shall verily surpass in glory e’en his peer.

3 Him have ye satisfied, singers, as well as ye know, primeval germ of Order even from his birth.
Ye, knowing e’en his name, have told it forth: may we, Viṣṇu, enjoy the grace of thee the Mighty One.

4 The Sovran Varuṇa and both the Aśvins wait on this the will of him who guides the Marut host.
Viṣṇu hath power supreme and might that finds the day, and with his Friend unbars the stable of the kine.

5 Even he the Heavenly One who came for fellowship, Viṣṇu to Indra, godly to the godlier,
Who Maker, throned in three worlds, helps the Āryan man, and gives the worshipper his share of Holy Law.