HYMN CLXI. Indra. – Rig Veda – Book 10

मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात |
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||

यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||

शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||

आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||

muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt |
ghrāhirjaghrāha yadi vaitadenaṃ tasyāindrāghnī pra mumuktamenam ||

yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva |
tamā harāmi nirterupasthādaspārṣamenaṃśataśāradāya ||

sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam |
śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram ||

śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān |
śatamindrāghnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punarduḥ ||

āhārṣaṃ tvāvidaṃ tvā punarāghāḥ punarnava |
sarvāṅghasarvaṃ te cakṣuḥ sarvamāyuśca te.avidam ||

English Translation

Translated by Ralph T.H. Griffith

1. FOR life I set thee free by this oblation from the unknown decline and from Consumption;
Or, if the grasping demon have possessed him, free him from her, O Indra, thou and Agni.

2 Be his days ended, be he now departed, be he brought very near to death already,
Out of Destruction’s lap again I bring him, save him for life to last a hundred autumns.

3 With hundred-eyed oblation, hundred-autumned, bringing a hundred lives, have I restored him,
That Indra for a hundred years may lead him safe to the farther shore of all misfortune.

4 Live, waxing in thy strength, a hundred autumns, live through a hundred springs, a hundred winters.
Through hundred-lived oblation Indra, Agni, Bṛhaspati, Savitar yield him for a hundred!

5 So have I found and rescued thee thou hast returned with youth renewed.
Whole in thy members! I have found thy sight and all thy life for thee.