HYMN CLXIX. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता |
स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा ||

अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा |
मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ ||

अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति |
अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि ||

तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम |
सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः ||

तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः |
ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः ||

परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व |
अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ||

परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः |
ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः ||

तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः |
सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||

 

mahaścit tvamindra yata etān mahaścidasi tyajaso varūtā |
sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā ||

ayujran ta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā |
marutāṃ pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau ||

amyak sā ta indra ṛṣṭirasme sanemyabhvaṃ maruto junanti |
aghniścid dhi ṣmātase śuśukvānāpo na dvīpaṃ dadhatiprayāṃsi ||

tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim |
stutaśca yāste cakananta vāyo stanaṃ na madhvaḥpīpayanta vājaiḥ ||

tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ |
te ṣu ṇo maruto mṛḷayantu ye smā purā ghātūyantīva devāḥ ||

prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
adha yadeṣāṃ pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthuḥ ||

prati ghorāṇāmetānāmayāsāṃ marutāṃ śṛṇva āyatāmupabdiḥ |
ye martyaṃ pṛtanāyantamūmairṛṇāvānaṃ na patayanta sarghaiḥ ||

tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho ghoaghrāḥ |
stavānebhi stavase deva devairvidyāmeṣaṃ vṛjanaṃ jīradānum ||

English Translation

Translated by Ralph T.H. Griffith

1. As, Indra, from great treason thou protectest, yea, from great treachery these who approach us,
So, marking well, Controller of the Maruts grant us their blessings, for they are thy dearest.

2 The various doings of all mortal people by thee are ordered, in thy wisdom, Indra.
The host of Maruts goeth forth exulting to win the light-bestowing spoil of battle.

3 That spear of thine sat firm for us, O Indra: the Maruts set their whole dread power in motion.
E’en Agni shines resplendent in the brush-wood: the viands hold him as floods hold an island.

4 Vouchsafe us now that opulence, O Indra, as guerdon won by mightiest donation.
May hymns that please thee cause the breast of Vāyu to swell as with the mead’s refreshing sweetness.

5 With thee, O Indra, are most bounteous riches that further every one who lives uprightly.
Now may these Maruts show us loving-kindness, Gods who of old were ever prompt to help us.

6 Bring forth the Men who rain down boons, O Indra: exert thee in the great terrestrial region;
For their broad-chested speckled deer are standing like a King’s armies on the field of battle.

7 Heard is the roar of the advancing Maruts, terrific, glittering, and swiftly moving,
Who with their rush o’erthrow as ’twere a sinner the mortal who would fight with those who love him

8 Give to the Mānas, Indra with Maruts, gifts universal, gifts of cattle foremost.
Thou, God, art praised with Gods who must be lauded. May we find strengthening food in full abundance.