HYMN CLXXXII. Bṛhaspati. – Rig Veda – Book 10

र्हस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||

नराशंसो नो.अवतु परयाजे शं नो अस्त्वनुयाजो हवेषु |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद यजमानायशं योः ||

तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषः शरवेहन्तवा उ |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||

bṛhaspatirnayatu durghahā tiraḥ punarneṣadaghaśaṃsāyamanma |
kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ ||

narāśaṃso no.avatu prayāje śaṃ no astvanuyājo haveṣu |
kṣipadaśastimapa durmatiṃ hannathā karad yajamānāyaśaṃ yoḥ ||

tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śaravehantavā u |
kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. BṚHASPATI lead us safely over troubles and turn his evil thought against the sinner;
Repel the curse, and drive away ill-feeling, and give the sacrificer peace and comfort!

2 May Narāśaṁsa aid us at Prayāja: blest be our Anuyāja at invokings.
May he repel the curse, and chase ill-feeling, and give the sacrificer peace and comfort.

3 May he whose head is flaming burn the demons, haters of prayer, so that the arrow slay them.
May he repel the curse and chase ill-feeling, and give the sacrificer peace and comfort.