HYMN CLXXXV. Aditi. – Rig Veda – Book 10

महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः |
दुराधर्षं वरुणस्य ||

नहि तेषाममा चन नाध्वसु वारणेषु |
ईशे रिपुरघशंसः ||

यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय |
जयोतिर्यछन्त्यजस्रम ||

mahi trīṇāmavo.astu dyukṣaṃ mitrasyāryamṇaḥ |
durādharṣaṃ varuṇasya ||

nahi teṣāmamā cana nādhvasu vāraṇeṣu |
īśe ripuraghaśaṃsaḥ ||

yasmai putrāso aditeḥ pra jīvase martyāya |
jyotiryachantyajasram ||

English Translation

Translated by Ralph T.H. Griffith

1. GREAT, unassailable must he the heavenly favour of Three Gods,
Varuṇa, Mitra, Aryaman.

2 O’er these, neither at home nor yet abroad or pathways that are Strange,
The evil-minded foe hath power

3 Nor over him,. the man on whom the Sons of Aditi bestow Eternal light that he may live.