HYMN CVIII. Indra-Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे |
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ||

यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम |
तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम ||

चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वर्त्रहणाुत सथः |
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णः सोमस्य वर्षणा वर्षेथाम ||

समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा |
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम ||

यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानि |
या वां परत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ||

यदब्रवं परथमं वां वर्णानो.अयं सोमो असुरैर्नो विहव्यः |
तां सत्यां शरद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ||

यदिन्द्राग्नी मदथः सवे दुरोणे यद बरह्मणि राजनि वायजत्रा |
अतः परि वर्षणावा हि यातमथा सोमस्य पिबतं सुतस्य ||

यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषु पूरुषु सथः |
अतः … ||

यदिन्द्राग्नी अवमस्यां पर्थिव्यां मध्यमस्यां परमस्यामुत सथः |
अतः … ||

यदिन्द्राग्नी परमस्यां पर्थिव्यां मध्यमस्यामवमस्यामुत सथः |
अतः … ||

यदिन्द्राग्नी दिवि षठो यत पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सु |
अतः … ||

यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधया मादयेथे |
अतः … ||

एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि |
तन नो … ||

ya indrāghnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe |
tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya ||

yāvadidaṃ bhuvanaṃ viśvamastyuruvyacā varimatā ghabhīram |
tāvānayaṃ pātave somo astvaramindrāghnī manase yuvabhyām ||

cakrāthe hi sadhryaṃ nāma bhadraṃ sadhrīcīnā vṛtrahaṇāuta sthaḥ |
tāvindrāghnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||

samiddheṣvaghniṣvānajānā yatasrucā barhiru tistirāṇā |
tīvraiḥ somaiḥ pariṣiktebhirarvāghendrāghnī saumanasāya yātam ||

yānīndrāghnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni |
yā vāṃ pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya ||

yadabravaṃ prathamaṃ vāṃ vṛṇāno.ayaṃ somo asurairno vihavyaḥ |
tāṃ satyāṃ śraddhāmabhyā hi yātamathā somasya pibataṃ sutasya ||

yadindrāghnī madathaḥ sve duroṇe yad brahmaṇi rājani vāyajatrā |
ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṃ sutasya ||

yadindrāghnī yaduṣu turvaśeṣu yad druhyuṣvanuṣu pūruṣu sthaḥ |
ataḥ … ||

yadindrāghnī avamasyāṃ pṛthivyāṃ madhyamasyāṃ paramasyāmuta sthaḥ |
ataḥ … ||

yadindrāghnī paramasyāṃ pṛthivyāṃ madhyamasyāmavamasyāmuta sthaḥ |
ataḥ … ||

yadindrāghnī divi ṣṭho yat pṛthivyāṃ yat parvateṣvoṣadhīṣvapsu |
ataḥ … ||

yadindrāghnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
ataḥ … ||

evendrāghnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayatandhanāni |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. ON that most wondrous car of yours, O Indra and Agni, which looks round on all things living,
Take ye your stand and come to us together, and drink libations of the flowing Soma.

2 As vast as all this world is in its compass, deep as it is, with its far-stretching surface,
So let this Soma be, Indra and Agni, made for your drinking till your soul be sated.

3 For ye have won a blessed name together: yea, with one aim ye strove, O Vṛtra-slayers.
So Indra-Agni, seated here together, pour in, ye Mighty Ones, the mighty Soma.

4 Both stand adorned, when fires are duly kindled, spreading the sacred grass, with lifted ladles.
Drawn by strong Soma juice poured forth around us, come, Indra-Agni, and display your favour.

5 The brave deeds ye have done, Indra and Agni, the forms ye have displayed and mighty exploits,
The ancient and auspicious bonds of friendship,—for sake of these drink of the flowing Soma.

6 As first I said when choosing you, in battle we must contend with Asuras for this Soma.
So came ye unto this my true conviction, and drank libations of the flowing Soma.

7 If in your dwelling, or with prince or Brahman, ye, Indra-Agni, Holy Ones, rejoice you,
Even from thence, ye mighty Lords, come hither, and drink libation of the flowing Soma.

8 If with, the Yadus, Turvaśas, ye sojourn, with Druhyus, Anus, Pūrus, Indra-Agni!
Even from thence, ye mighty Lords, come hither, and drink libations of the flowing Soma.

9 Whether, O Indra-Agni, ye be dwelling in lowest earth, in central, or in highest.
Even from thence, ye mighty Lords, come hither, and drink libations of the flowing Soma.

10 Whether, O Indra-Agni, ye be dwelling in highest earth, in central, or in lowest,
Even from thence, ye mighty Lords, come hither, and drink libations of the flowing Soma.

11 Whether ye be in heaven, O Indra-Agni, on earth, on mountains, in the herbs, or waters,
Even from thence, ye mighty Lords, come hither, and drink libations of the flowing Soma.

12 If, when the Sun to the mid-heaven hath mounted, ye take delight in food, O Indra-Agni,
Even from thence, ye mighty Lords, come hither, and drink libations of the flowing Soma.

13 Thus having drunk your fill of our libation, win us all kinds of wealth, Indra and Agni.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.