HYMN CX. Ṛbhus: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

ततं मे अपस्तदु तायते पुनः सवादिष्ठा धीतिरुचथाय शस्यते |
अयं समुद्र इह विश्वदेव्यः सवाहाक्र्तस्य समु तर्प्णुत रभवः ||

आभोगयं पर यदिछन्त ऐतनापाकाः पराञ्चो मम के चिदापयः |
सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गर्हम ||

तत सविता वो.अम्र्तत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन |
तयं चिच्चमसमसुरस्य भक्षणमेकं सन्तमक्र्णुता चतुर्वयम ||

विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अम्र्तत्वमानशुः |
सौधन्वना रभवः सूरचक्षसः संवत्सरे समप्र्च्यन्त धीतिभिः ||

कषेत्रमिव वि ममुस्तेजनेनमेकं पात्रं रभवो जेहमानम |
उपस्तुता उपमं नाधमाना अमर्त्येषु शरव इछमानाः ||

आ मनीषामन्तरिक्षस्य नर्भ्यः सरुचेव घर्तं जुहवाम विद्मना |
तरणित्वा ये पितुरस्य सश्चिर रभवो वाजमरुहन दिवो रजः ||

रभुर्न इन्द्रः शवसा नवीयान रभुर्वाजेभिर्वसुभिर्वसुर्ददिः |
युष्माकं देवा अवसाहनि परिये.अभि तिष्ठेमप्र्त्सुतीरसुन्वताम ||

निश्चर्मण रभवो गामपिंशत सं वत्सेनास्र्जता मातरं पुनः |
सौधन्वनासः सवपस्यया नरो जिव्री युवाना पितराक्र्णोतन ||

वाजेभिर्नो वाजसातावविड्ढ्य रभुमानिन्द्र चित्रमा दर्षि राधः |
तन नो … ||

tataṃ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate |
ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ ||

ābhoghayaṃ pra yadichanta aitanāpākāḥ prāñco mama ke cidāpayaḥ |
saudhanvanāsaścaritasya bhūmanāghachata saviturdāśuṣo ghṛham ||

tat savitā vo.amṛtatvāmāsuvadaghohyaṃ yacchravayanta aitana |
tyaṃ ciccamasamasurasya bhakṣaṇamekaṃ santamakṛṇutā caturvayam ||

viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ |
saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare samapṛcyanta dhītibhiḥ ||

kṣetramiva vi mamustejanenamekaṃ pātraṃ ṛbhavo jehamānam |
upastutā upamaṃ nādhamānā amartyeṣu śrava ichamānāḥ ||

ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā |
taraṇitvā ye piturasya saścira ṛbhavo vājamaruhan divo rajaḥ ||

ṛbhurna indraḥ śavasā navīyān ṛbhurvājebhirvasubhirvasurdadiḥ |
yuṣmākaṃ devā avasāhani priye.abhi tiṣṭhemapṛtsutīrasunvatām ||

niścarmaṇa ṛbhavo ghāmapiṃśata saṃ vatsenāsṛjatā mātaraṃ punaḥ |
saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||

vājebhirno vājasātāvaviḍḍhy ṛbhumānindra citramā darṣi rādhaḥ |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. THE holy work I wrought before is wrought again: my sweetest hymn is sung to celebrate your praise.
Here, O ye Ṛbhus, is this sea for all the Gods: sate you with Soma offered with the hallowing word.

2 When, seeking your enjoyment onward from afar, ye, certain of my kinsmen, wandered on your way,
Sons of Sudhanvan, after your long journeying, ye came unto the home of liberal Savitar.

3 Savitar therefore gave you immortality, because ye came proclaiming him whom naught can hide;
And this the drinking-chalice of the Asura, which till that time was one, ye made to be fourfold.

4 When they had served with zeal at sacrifice as priests, they, mortal as they were, gained immortality.
The Ṛbhus, children of Sudhanvan, bright as suns, were in a year’s course made associate with prayers.

5 The Ṛbhus, with a rod measured, as ’twere a field, the single sacrificial chalice. wide of mouth,
Lauded of all who saw, praying for what is best, desiring glorious fame among Immortal Gods.

6 As oil in ladles, we through knowledge will present unto the Heroes of the firmament our hymn,—
The Ṛbhus who came near with this great Father’s speed, and rose to heaven’s high sphere to eat the strengthening food.

7 Ṛbhu to us is Indra freshest in his might, Ṛbhu with powers and wealth is giver of rich gifts.
Gods, through your favour may we on the happy day quell the attacks of those who pour no offerings forth.

8 Out of a skin, O Ṛbhus, once ye formed a cow, and brought the mother close unto her calf again.
Sons of Sudhanvan, Heroes, with surpassing skill ye made your aged Parents youthful as before.

9 Help us with strength where spoil is won, O Indra: joined with the Ṛbhus give us varied bounty.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.