HYMN CXIV. Viśvedevas. – Rig Veda – Book 10

घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम |
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम ||

तिस्रो देष्ट्राय निरतीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः |
तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु वरतेषु ||

चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीका वयुनानि वस्ते |
तस्यां सुपर्णा वर्षणा नि षेदतुर्यत्र देवा दधिरेभागधेयम ||

एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे |
तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम ||

सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति |
छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश ||

षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम |
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति ||

चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त |
आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य ||

सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत |
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक ||

कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद |
कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित ||

भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः |
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः ||

gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭimmātariśvā jaghāma |
divas payo didhiṣāṇā aveṣan vidurdevāḥ sahasāmānamarkam ||

tisro deṣṭrāya nirtīrupāsate dīrghaśruto vi hijānanti vahnayaḥ |
tāsāṃ ni cikyuḥ kavayo nidānampareṣu yā ghuhyeṣu vrateṣu ||

catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhirebhāghadheyam ||

ekaḥ suparṇaḥ sa samudramā viveṣa sa idaṃ viśvambhuvanaṃ vi caṣṭe |
taṃ pākena manasāpaśyamantitastammātā reḷi sa u reḷi mātaram ||

suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhākalpayanti |
chandāṃsi ca dadhato adhvareṣu ghrahān somasyamimate dvādaśa ||

ṣaṭtriṃśāṃśca caturaḥ kalpayantaśchandāṃsi cadadhata ādvādaśam |
yajñaṃ vimāya kavayo manīṣaṛksāmābhyāṃ pra rathaṃ vartayanti ||

caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayantisapta |
āpnānaṃ tīrthaṃ ka iha pra vocad yena pathāprapibante sutasya ||

sahasradhā pañcadaśānyukthā yāvad dyāvāpṛthivītāvadit tat |
sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk ||

kaśchandasāṃ yoghamā veda dhīraḥ ko dhiṣṇyāṃ prativācaṃ papāda |
kaṃ ṛtvijāmaṣṭamaṃ śūramāhurharīindrasya ni cikāya kaḥ svit ||

bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāsoasthuḥ |
śramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavatiharmye hitaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Two perfect springs of heat pervade the Threefold, and come for their delight is Mātariśvan.
Craving the milk of heaven the Gods are present: well do they know the praisesong and the Sāman.

2 The priests beard far away, as they are ordered, serve the three Nirrtis, for well they know them.
Sages have traced the cause that first produced them, dwelling in distant and mysterious chambers.

3 The Youthful One, well-shaped, with four locks braided, brightened with oil, puts on the ordinances.
Two Birds of mighty power are seated near her, there where the Deities receive their portion.

4 One of these Birds hath passed into the sea of air: thence he looks round and views this universal world.
With simple heart I have beheld him from anear: his Mother kisses him and he returns her kiss.

5 Him with fair wings though only One in nature, wise singers shape, with songs, in many figures.
While they at sacrifices fix the metres, they measure out twelve chalices of Soma.

6 While they arrange the four and six-and-thirty, and duly order, up to twelve, the measures,
Having disposed the sacrifice thoughtful sages send the Car forward with the Rc and Sāman.

7 The Chariot’s majesties are fourteen others: seven sages lead it onward with their Voices.
Who will declare to us the ford Apnana, the path whereby they drink first draughts of Soma?

8 The fifteen lauds are in a thousand places that is as vast as heaven and earth in measure.
A thousand spots contain the mighty thousand. Vāk spreadeth forth as far as Prayer extendeth.

9 What sage hath learned the metres’ application? Who hath gained Vāk, the spirit’s aim and object?
Which ministering priest is called eighth Hero? Who then hath tracked the two Bay Steeds of Indra?

10 Yoked to his chariot-pole there stood the Coursers: they only travel round earth’s farthest limits.
These, when their driver in his home is settled, receive the allotted meed of their exertion.