HYMN CXLI. Viśvedevas. – Rig Veda – Book 10

अग्ने अछा वदेह नः परत्यं नः सुमना भव |
पर नोयछ विशस पते धनदा असि नस्त्वम ||

पर नो यछत्वर्यमा पर भगः पर बर्हस्पतिः |
परदेवाः परोत सून्र्ता रायो देवी ददातु नः ||

सोमं राजानमवसे.अग्निं गीर्भिर्हवामहे |
आदित्यान्विष्णुं सूर्यं बरह्माणं च बर्हस्पतिम ||

इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे |
यथा नः सर्वैज्जनः संगत्यां सुमना असत ||

अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय |
वातंविष्णुं सरस्वतीं सवितारं च वाजिनम ||

तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय |
तवं नोदेवतातये रायो दानाय चोदय ||

aghne achā vadeha naḥ pratyaṃ naḥ sumanā bhava |
pra noyacha viśas pate dhanadā asi nastvam ||

pra no yachatvaryamā pra bhaghaḥ pra bṛhaspatiḥ |
pradevāḥ prota sūnṛtā rāyo devī dadātu naḥ ||

somaṃ rājānamavase.aghniṃ ghīrbhirhavāmahe |
ādityānviṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim ||

indravāyū bṛhaspatiṃ suhaveha havāmahe |
yathā naḥ sarvaijjanaḥ saṃghatyāṃ sumanā asat ||

aryamaṇaṃ bṛhaspatimindraṃ dānāya codaya |
vātaṃviṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam ||

tvaṃ no aghne aghnibhirbrahma yajñaṃ ca vardhaya |
tvaṃ nodevatātaye rāyo dānāya codaya ||

English Translation

Translated by Ralph T.H. Griffith

1. TURN hither, Agni, speak to us: come to us with a gracious mind.
Enrich us, Master of the house: thou art the Giver of our wealth.

2 Let Aryarnan vouchsafe us wealth, and Bhaga, and Bṛhaspati.
Let the Gods give their gifts, and let Sūnṛtā, Goddess, grant us wealth.

3 We call King Soma to our aid, and Agni with our songs and hymns,
Ādityas, Viṣṇu, Sūrya, and the Brahman Priest Bṛhaspati.

4 Indra, Vāyu, Bṛhaspati, Gods swift to listen, we invoke,
That in the synod all the folk may be benevolent to us.

5 Urge Aryaman to send us gifts, and Indra, and Bṛhaspati,
Vāta, Viṣṇu, Sarasvatī and the Strong Courser Savitar.

6 Do thou, O Agni, with thy fires strengthen our prayer and sacrifice:
Urge givers to bestow their wealth to aid our service of the Gods.