HYMN CXV. Agni. – Rig Veda – Book 10

चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे |
अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन ||

अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता |
अभिप्रमुरा जुह्वा सवध्वर इनो नप्रोथमानो यवसे वर्षा ||

तं वो विं न दरुषदं देवमन्धस इन्दुं परोथन्तम्प्रवपन्तमर्णवम |
आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः ||

वि यस्य ते जरयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः |
आ रण्वासो युयुधयो न सत्वनं तरितंनशन्त पर शिषन्त इष्टये ||

स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः |
अग्निः पातु गर्णतो अग्निः सूरीनग्निर्ददातुतेषामवो नः ||

वाजिन्तमाय सह्यसे सुपित्र्य तर्षु चयवानो अनु जातवेदसे |
अनुद्रे चिद यो धर्षता वरं सते महिन्तमाय धन्वनेदविष्यते ||

एवाग्निर्मर्तैः सह सूरिभिर्वसु षटवे सहसः सूनरोन्र्भिः |
मित्रासो न ये सुधिता रतायवो दयावो न दयुम्नैरभि सन्ति मानुषान ||

ऊर्जो नपात सहसावन्निति तवोपस्तुतस्य वन्दते वर्षा वाक |
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरन्दधानाः ||

इति तवाग्ने वर्ष्टिहव्यस्य पुत्रा उपस्तुतास रषयो.अवोचन |
तांश्च पाहि गर्णतश्च सूरीन वषड वषळ इत्यूर्ध्वासो अनक्षन नमो नम इत्यूर्ध्वासो अनक्षन ||

citra icchiśostaruṇasya vakṣatho na yo mātarāvapyetidhātave |
anūdhā yadi jījanadadhā ca nu vavakṣa sadyomahi dūtyaṃ caran ||

aghnirha nāma dhāyi dannapastamaḥ saṃ yo vanā yuvatebhasmanā datā |
abhipramurā juhvā svadhvara ino naprothamāno yavase vṛṣā ||

taṃ vo viṃ na druṣadaṃ devamandhasa induṃ prothantampravapantamarṇavam |
āsā vahniṃ na śociṣā virapśinammahivrataṃ na sarajantamadhvanaḥ ||

vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ |
ā raṇvāso yuyudhayo na satvanaṃ tritaṃnaśanta pra śiṣanta iṣṭaye ||

sa idaghniḥ kanvvatamaḥ kaṇvasakhāryaḥ parasyāntarasyataruṣaḥ |
aghniḥ pātu ghṛṇato aghniḥ sūrīnaghnirdadātuteṣāmavo naḥ ||

vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase |
anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvanedaviṣyate ||

evāghnirmartaiḥ saha sūribhirvasu ṣṭave sahasaḥ sūnaronṛbhiḥ |
mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān ||

ūrjo napāt sahasāvanniti tvopastutasya vandate vṛṣā vāk |
tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ pratarandadhānāḥ ||

iti tvāghne vṛṣṭihavyasya putrā upastutāsa ṛṣayo.avocan |
tāṃśca pāhi ghṛṇataśca sūrīn vaṣaḍ vaṣaḷ ityūrdhvāso anakṣan namo nama ityūrdhvāso anakṣan ||

English Translation

Translated by Ralph T.H. Griffith

1. VERILY wondrous is the tender Youngling’s growth who never draweth nigh to drink his Mothers’ milk.
As soon as she who hath no udder bore him, he, faring on his great errand, suddenly grew strong.

2 Then Agni was his name, most active to bestow, gathering up the trees with his consuming tooth;
Skilled in fair sacrifice, armed with destroying tongue, impetuous as a bull that snorteth in the mead.

3 Praise him, yourGod who, bird-like, rests upon a tree, scattering drops of juice and pouring forth his flood,
Speaking aloud with flame as with his lips a priest, and broadening his paths like one of high command.

4 Thou Everlasting, whom, far-striding fain to burn, the winds, uninterrupted, never overcome,
They have approached, as warriors eager for the fight, heroic Trita, guiding him to gain his wish.

5 This Agni is the best of Kaṇvas, Kaṇvas’ Friend, Conqueror of the foe whether afar or near.
May Agni guard the singers, guard the princes well: may Agni grant to us our princes’ gracious help.

6 Do thou, Supitrya, swiftly following, make thyself the lord of Jātavedas, mightiest of all,
Who surely gives a boon even in thirsty land most powerful, prepared to aid us in the wilds.

7 Thus noble Agni with princes and mortal men is lauded, excellent for conquering strength with chiefs,
Men who are well-disposed as friends and true to Law, even as the heavens in majesty surpass mankind.

8 O Son of Strength, Victorious, with this title Upastuta’s most potent voice reveres thee.
Blest with brave sons by thee we will extol thee, and lengthen out the days of our existence.

9 Thus, Agni, have the sons of Vrstihavya, the Ṛṣis, the Upastutas invoked thee.
Protect them, guard the singers and the princes. With Vaṣaṭ! have they come, with hands uplifted, with their uplifted hands and cries of Glory!