HYMN CXXI. Ka. – Rig Veda – Book 10

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत |
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम ||

य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः |
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम ||

यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव |
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ||

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः |
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ||

येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः |
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ||

यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने |
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ||

आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम |
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ||

यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम |
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ||

मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ||

परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव |
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ||

hiraṇyagharbhaḥ samavartatāghre bhūtasya jātaḥ patirekaāsīt |
sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāyahaviṣā vidhema ||

ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ |
yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāyahaviṣā vidhema ||

yaḥ prāṇato nimiṣato mahitvaika id rājā jaghato babhūva |
ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema ||

yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣāvidhema ||

yena dyaurughrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yenanākaḥ |
yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema ||

yaṃ krandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne |
yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema ||

āpo ha yad bṛhatīrviśvamāyan gharbhaṃ dadhānājanayantīraghnim |
tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema ||

yaścidāpo mahinā paryapaśyad dakṣaṃ dadhānājanayantīryajñam |
yo deveṣvadhi deva eka āsīt kasmaidevāya haviṣā vidhema ||

mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna |
yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema ||

prajāpate na tvadetānyanyo viśvā jātāni pari tābabhūva |
yatkāmāste juhumastan no astu vayaṃ syāma patayorayīṇām ||

English Translation

Translated by Ralph T.H. Griffith

1. IN the beginning rose Hiranyagarbha, born Only Lord of all created beings.
He fixed and holdeth up this earth and heaven. What God shall we adore with our oblation?

2 Giver of vital breath, of power and vigour, he whose commandments all the Gods acknowledge -.
The Lord of death, whose shade is life immortal. What God shall we adore with our oblation?

3 Who by his grandeur hath become Sole Ruler of all the moving world that breathes and slumbers;
He who is Loord of men and Lord of cattle. What God shall we adore with our oblation?

4 His, through his might, are these snow-covered mountains, and men call sea and Rasā his possession:
His arms are these, his are these heavenly regions. What God shall we adore with our oblation?

5 By him the heavens are strong and earth is stedfast, by him light’s realm and sky-vault are supported:
By him the regions in mid-air were measured. What God shall we adore with our oblation?

6 To him, supported by his help, two armies embattled look while trembling in their spirit,
When over them the risen Sun is shining. What God shall we adore with our oblation?

7 What time the mighty waters came, containing the universal germ, producing Agni,
Thence sprang the Gods’ one spirit into being. What God shall we adore with our oblation?

8 He in his might surveyed the floods containing productive force and generating Worship.
He is the God of gods, and none beside him. What God shall we adore with our oblation?

9 Neer may he harm us who is earth’s Begetter, nor he whose laws are sure, the heavens’ Creator,
He who brought forth the great and lucid waters. What God shall we adore with our oblation?

10 Prajāpati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts’ desire when we invoke thee: may we have store of riches in possession.