HYMN CXXXI. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः | इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः |
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ||

विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक | तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि |
इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः ||

वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः | यद गव्यन्ता दवा जना सवर्यन्ता समूहसि |
आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम ||

विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः | शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते |
महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः ||

आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ | चकर्थ कारमेभ्यः पर्तनासु परवन्तव |
ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत ||

उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः | यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि |
आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः ||

तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम | जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः |
रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ||

indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ | indraṃ viśve sajoṣaso devāso dadhire puraḥ |
indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||

viśveṣu hi tvā savaneṣu tuñjate samānamekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak | taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
indraṃ na yajñaiścitayanta āyava stomebhirindramāyavaḥ ||

vi tvā tatasre mithunā avasyavo vrajasya sātā ghavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ | yad ghavyantā dvā janā svaryantā samūhasi |
āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam ||

viduṣ ṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ | śāsastamindra martyamayajyuṃ śavasas pate |
mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ||

ādit te asya vīryasya carkiran madeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha | cakartha kāramebhyaḥ pṛtanāsu pravantava |
te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||

uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ | yadindra hantave mṛdho vṛṣā vajriñciketasi |
ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||

tvaṃ tamindra vāvṛdhāno asmayuramitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam | jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
riṣṭaṃ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. To Indra Dyaus the Asura hath bowed him down, to Indra mighty Earth with wide-extending tracts, to win the light, with wide-spread tracts.
All Gods of one accord have set Indra in front preeminent.
For Indra all libations must be set apart, all man’s libations set apart.

2 In all libations men with hero spirit urge the Universal One, each seeking several light, each fain to win the light apart.
Thee, furthering like a ship, will we set to the chariot-pole of strength,
As men who win with sacrifices Indra’s thought, men who win Indra with their lauds.

3 Couples desirous of thine aid are storming thee, pouring their presents forth to win a stall of kine, pouring gifts, Indra, seeking thee.
When two men seeking spoil or heaven thou bringest face to face in war,
Thou showest, Indra, then the bolt thy constant friend, the Bull that ever waits on thee.

4 This thine heroic power men of old time have known, wherewith thou breakest down, Indra, autumnal forts, breakest them down with conquering might.
Thou hast chastised, O Indra, Lord of Strength, the man who worships not,
And made thine own this great earth and these water-floods; with joyous heart these water-floods.

5 And they have bruited far this hero-might when thou, O Strong One, in thy joy helpest thy suppliants, who sought to win thee for their Friend.
Their battle-cry thou madest sound victorious in the shocks of war.
One stream after another have they gained from thee, eager for glory have they gained.

6. Also this morn may he be well inclined to us, mark at our call our offerings and our song of praise, our call that we may win the light.
As thou, O Indra Thunder-armed, wilt, as the Strong One, slay the foe,
Listen thou to the prayer of me a later sage, hear thou a later sage’s prayer.

7 O Indra, waxen strong and well-inclined to us, thou very mighty, slay the man that is our foe, slay the man, Hero! with thy bolt.
Slay thou the man who injures us: hear thou, as readiest, to hear.
Far be malignity, like mischief on the march, afar be all malignity.