HYMN L. Bṛhaspati: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण |
तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम ||

धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे |
पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम ||

बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः |
तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम ||

बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन |
सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि ||

स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण |
बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत ||

एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः |
बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम ||

स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण |
बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम ||

स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम |
तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति ||

अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या |
अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः ||

इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू |
आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम ||

बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे |
अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||

yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||

dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||

bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
tubhyaṃ khātā avatā adridughdhā madhva ścotanty abhito virapśam ||

bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||

sa suṣṭubhā sa ṛkvatā ghaṇena valaṃ ruroja phalighaṃ raveṇa |
bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||

evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||

sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryṇa |
bṛhaspatiṃ yaḥ subhṛtam bibharti valghūyati vandate pūrvabhājam ||

sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm |
tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti ||

apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā |
avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ ||

indraś ca somam pibatam bṛhaspate ‘smin yajñe mandasānā vṛṣaṇvasū |
ā vāṃ viśantv indavaḥ svābhuvo ‘sme rayiṃ sarvavīraṃ ni yachatam ||

bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Him who with might hath propped earth’s ends, who sitteth in threefold seat, Bṛhaspati, with thunder,
Him of the pleasant tongue have ancient sages, deep-thinking, holy singers, set before them.

2 Wild in their course, in well-marked wise rejoicing were they, Bṛhaspati, who pressed around us.
Preserve Bṛhaspati, the stall uninjured, this company’s raining, ever-moving birthplace.

3 Bṛhaspati, from thy remotest distance have they sat down who love the law eternal.
For thee were dug wells springing from the mountain, which murmuring round about pour streams of sweetness.

4 Bṛhaspati, when first he had his being from mighty splendour in supremest heaven,
Strong, with his sevenfold mouth, with noise of thunder, with his seven rays, blew and dispersed the darkness.

5 With the loud-shouting band who sang his praises, with thunder, he destroyed obstructive Vala.
Bṛhaspati thundering drave forth the cattle, the lowing cows who make oblations ready.

6 Serve we with sacrifices, gifts, and homage even thus the Steer of all the Gods, the Father.
Bṛhaspati, may we be lords of riches, with noble progeny and store of heroes.

7 Surely that King by power and might heroic hath made him lord of all his foes’ posses-ions,
Who cherishes Bṛhaspati well-tended, adorns and worships him as foremost sharer.

8 In his own house he dwells in peace and comfort: to him for ever holy food flows richly.
To him the people with free will pay homage-the King with whom the Brahman hath precedence.

9 He, unopposed, is master of the riches of his own subjects and of hostile people.
The Gods uphold that King with their protection who helps the Brahman when he seeks his favour.

10 Indra, Bṛhaspati, rainers of treasure, rejoicing at this sacrifice drink the Soma.
Let the abundant drops sink deep within you: vouchsafe us riches with full store of heroes.

11 Bṛhaspati and Indra, make us prosper may this be your benevolence to us-ward.
Assist our holy thoughts, wake up our spirit: weaken the hatred of our foe and rivals.