HYMN LIV. Indra. – Rig Veda – Book 10

तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम |
परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र ||

यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु |
मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से ||

क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः |
यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः ||

चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति |
तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ||

तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि |
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता ||

यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि |
अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि ||

tāṃ su te kīrtiṃ maghavan mahitvā yat tvā bhīte rodasīahvayetām |
prāvo devānātiro dāsamojaḥ prajāyaitvasyai yadaśikṣa indra ||

yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
māyet sā te yāni yuddhānyāhurnādya śatruṃ nanupurā vivitse ||

ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo.antamāpuḥ |
yan mātaraṃ ca pitaraṃ ca sākamajanayathāstanvaḥsvāyāḥ ||

catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
tvamaṅgha tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha ||

tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca ghuhāvasūni |
kāmamin me maghavan mā vi tārīstvamājñātātvamindrāsi dātā ||

yo adadhājjyotiṣi jyotirantaryo asṛjan madhunā sammadhūni |
adha priyaṃ śūṣamindrāya manma brahmakṛtobṛhadukthādavāci ||

English Translation

Translated by Ralph T.H. Griffith

1. I SING thy fame that, Maghavan, through thy Greatness the heavens and earth invoked thee in their terror,
Thou, aiding Gods, didst quell the power of Dāsas, what time thou holpest many a race, O Indra.

2 When thou wast roaming, waxen strong in body, telling thy might, Indra, among the people,
All that men called thy battles was illusion: no foe hast thou to-day, nor erst hast found one.

3 Who are the Ṛṣis, then, who comprehended before our time the bounds of all thy greatness?
For from thy body thou hast generated at the same time the Mother and the Father.

4 Thou, Mighty Steer, hast four supremest natures, Asura natures that may ne’er be injured.
All these, O Maghavan, thou surely knowest, wherewith thou hast performed thy great achievements.

5 Thou hast all treasures in thy sole possession, treasures made manifest and treasures hidden.
Defer not thou, O Maghavan, my longing: thou, art Director, Indra, thou art Giver.

6 To him who set the light in things of splendour, and with all sweetness blent essential sweetness,
To Indra hath this welcome hymn that strengthens been uttered by the votary Bṛhaduktha.