HYMN LIX. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते |
वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ ||

मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः |
तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय ||

आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि |
या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ||

बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः |
सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः ||

दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम |
राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ||

पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते |
वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत ||

वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा |
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||

 

vayā idaghne aghnayaste anye tve viśve amṛtā mādayante |
vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha ||

mūrdhā divo nābhiraghniḥ pṛthivyā athābhavadaratī rodasyoḥ |
taṃ tvā devāso.ajanayanta devaṃ vaiśvānara jyotiridāryāya ||

ā sūrye na raśmayo dhruvāso vaiśvānare dadhire.aghnā vasūni |
yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā ||

bṛhatī iva sūnave rodasī ghiro hotā manuṣyo na dakṣaḥ |
svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ ||

divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam |
rājā kṛṣṭīnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha ||

pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante |
vaiśvānaro dasyumaghnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet ||

vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā |
śātavaneye śatinībhiraghniḥ puruṇīthe jarate sūnṛtāvān ||

English Translation

Translated by Ralph T.H. Griffith

1 THE other fires are, verily, thy branches; the Immortals all rejoice in thee, O Agni.
Centre art thou, Vaiśvānara, of the people, sustaining men like a deep-founded pillar.

2 The forehead of the sky, earth’s centre, Agni became the messenger of earth and heaven.
Vaiśvānara, the Deities produced thee, a God, to be a light unto the Ārya.

3 As in the Sun firm rays are set for ever, treasures are in Vaiśvānara, in Agni.
Of all the riches in the hills, the waters, the herbs, among mankind, thou art the Sovran.

4 As the great World-halves, so are their Son’s praises; skilled, as a man, to act, is he the Herald.
Vaiśvānara, celestial, truly mighty, most manly One, hath many a youthful consort.

5 Even the lofty heaven, O Jātavedas Vaiśvānara, hath not attained thy greatness.
Thou art the King of lands where men are settled, thou hast brought comfort to the Gods in battle.

6 Now will I tell the greatness of the Hero whom Pūru’s sons follow as Vṛtra’s slayer:
Agni Vaiśvānara struck down the Dasyu, cleave Śambara through and shattered down his fences.

7 Vaiśvānara, dwelling by his might with all men, far-shining, holy mid the Bharadvājas,
Is lauded, excellent, with hundred praises by Purūṇītha, son of Śatavani.