HYMN LV. Viśvedevas: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

को वस तराता वसवः को वरूता दयावाभूमी अदिते तरासीथां नः |
सहीयसो वरुण मित्र मर्तात को वो ऽधवरे वरिवो धाति देवाः ||

पर ये धामानि पूर्व्याण्य अर्चान वि यद उछान वियोतारो अमूराः |
विधातारो वि ते दधुर अजस्रा रतधीतयो रुरुचन्त दस्माः ||

पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम |
उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे ||

वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः |
इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम ||

आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य |
पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत ||

नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः |
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ||

देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन |
नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः ||

अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य |
तान्य अस्मभ्यं रासते ||

उषो मघोन्य आ वह सून्र्ते वार्या पुरु |
अस्मभ्यं वाजिनीवति ||

तत सु नः सविता भगो वरुणो मित्रो अर्यमा |
इन्द्रो नो राधसा गमत ||

ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ |
sahīyaso varuṇa mitra martāt ko vo ‘dhvare varivo dhāti devāḥ ||

pra ye dhāmāni pūrvyāṇy arcān vi yad uchān viyotāro amūrāḥ |
vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ ||

pra pastyām aditiṃ sindhum arkaiḥ svastim īḷe sakhyāya devīm |
ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe ||

vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ ghātum aghniḥ |
indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham ||

ā parvatasya marutām avāṃsi devasya trātur avri bhaghasya |
pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet ||

nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ |
samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||

devair no devy aditir ni pātu devas trātā trāyatām aprayuchan |
nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv aghneḥ ||

aghnir īśe vasavyasyāghnir mahaḥ saubhaghasya |
tāny asmabhyaṃ rāsate ||

uṣo maghony ā vaha sūnṛte vāryā puru |
asmabhyaṃ vājinīvati ||

tat su naḥ savitā bhagho varuṇo mitro aryamā |
indro no rādhasā ghamat ||

English Translation

Translated by Ralph T.H. Griffith

1. WHO of you, Vasus, saveth? who protecteth? O Heaven and Earth and Aditi, preserve us,
Varuṇa., Mitra, from the stronger mortal. Gods, which of you at sacrifice giveth comfort?

2 They who with laud extol the ancient statutes, when they shine forth infallible dividers,
Have ordered as perpetual Ordainers, and beamed as holy-thoughted Wonder-Workers.

3 The Housewife Goddess, Aditi, and Sindhu, the Goddess Svasti I implore for friendship:
And may the unobstructed Night and Morning both, day and night, provide for our protection.

4 Aryaman, Varuṇa have disclosed the pathway, Agni as Lord of Strength the road to welfare.
Lauded in manly mode may Indra-Viṣṇu grant us their powerful defence and shelter.

5 I have besought the favour of the Maruts, of Parvata, of Bhaga God who rescues.
From trouble caused by man the Lord preserve us; from woe sent by his friend let Mitra save us.

6 Agree, through these our watery oblations, Goddesses, Heaven and Earth, with Ahibudhnya.
As if to win the sea, the Gharma-heaters have opened, as they come anear, the rivers.

7 May Goddess Aditi with Gods defend us, save us the saviour God with care unceasing.
We dare not stint the sacred food of Mitra and Varuṇa upon the back of Agni.

8 Agni is Sovran Lord of wealth, Agni of great prosperity:
May he bestow these gifts on us.

9 Hither to us, rich pleasant Dawn, bring many things to be desired,
Thou who hast ample store of wealth.

10 So then may Bhaga, Savitar, Varuṇa, Mitra, Aryaman, Indra, with bounty come to us.