HYMN LVII. Maruts – Rig Veda – Book 7

मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति |
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ||

निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म |
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ||

नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः |
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ||

रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम |
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ||

कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः |
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः ||

उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि |
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि ||

आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात |
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात … ||

madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurughrāḥ ||

nicetāro hi maruto ghṛṇantaṃ praṇetāro yajamānasya manma |
asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ ||

naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ |
ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam ||

ṛdhak sā vo maruto didyudastu yad va āghaḥ puruṣatā karāma |
mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā ||

kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
pra ṇo.avata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ ||

uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi |
dadāta no amṛtasya prajāyai jighṛta rāyaḥ sūnṛtā maghāni ||

ā stutāso maruto viśva ūtī achā sūrīn sarvatātā jighāta |
ye nastmanā śatino vardhayanti yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. YEA, through the power of your sweet juice, ye Holy! the Marut host is glad at sacrifices.
They cause even spacious heaven and earth to tremble, they make the spring flow when they come, the Mighty.

2 The Maruts watch the man who sings their praises, promoters of the thought of him who worships.
Seat you on sacred grass in our assembly, this day, with friendly minds, to share the banquet.

3 No others gleam so brightly as these Maruts with their own forms, their golden gauds, their weapons.
With all adornments, decking earth and heaven, they heighten, for bright show, their common splendour.

4 Far from us be your blazing dart, O Maruts, when we, through human frailty, sin against you.
Let us not he exposed to that, ye Holy! May your most loving favour still attend us.

5 May even what we have done delight the Maruts, the blameless Ones, the bright, the purifying.
Further us, O ye Holy, with your kindness: advance us mightily that we may prosper.

6 And may the Maruts, praised by all their titles, Heroes, enjoy the taste of our oblations.
Give us of Amṛta for the sake of offspring: awake the excellent fair stores of riches.

7 Hither, ye Maruts, praised, with all your succours, with all felicity come to our princes,
Who, of themselves, a hundredfold increase us. Preserve us evermore, ye Gods, with blessings.