HYMN LX. Ṛbhus: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा |
याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ||

याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः |
येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश ||

इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे |
सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया ||

इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया |
न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च ||

इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः |
धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः ||

इन्द्र रभुमान वाजवान मत्स्वेह नो.अस्मिन सवने शच्या पुरुष्टुत |
इमानि तुभ्यं सवसराणि येमिरे वरता देवानां मनुषश्च धर्मभिः ||

इन्द्र रभुभिर्वाजिभिर्वाजयन्निह सतोमं जरितुरुप याहि यज्ञियम |
शतं केतेभिरिषिरेभिरायवे सहस्रणीथोध्वरस्य होमनि ||

iheha vo manasā bandhutā nara uśijo jaghmurabhi tāni vedasā |
yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṃ bhāghamānaśa ||

yābhiḥ śacībhiścamasānapiṃśata yayā dhiyā ghāmariṇīta carmaṇaḥ |
yena harī manasā niratakṣata tena devatvaṃ ṛbhavaḥ samānaśa ||

indrasya sakhyaṃ ṛbhavaḥ samānaśurmanornapāto apaso dadhanvire |
saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ||

indreṇa yātha sarathaṃ sute sacānatho vaśānāṃ bhavathāsaha śriyā |
na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ||

indra ṛbhubhirvājavadbhiḥ samukṣitaṃ sutaṃ somamā vṛṣasvā ghabhastyoḥ |
dhiyeṣito maghavan dāśuṣo ghṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ||

indra ṛbhumān vājavān matsveha no.asmin savane śacyā puruṣṭuta |
imāni tubhyaṃ svasarāṇi yemire vratā devānāṃ manuṣaśca dharmabhiḥ ||

indra ṛbhubhirvājibhirvājayanniha stomaṃ jariturupa yāhi yajñiyam |
śataṃ ketebhiriṣirebhirāyave sahasraṇīthoadhvarasya homani ||

English Translation

Translated by Ralph T.H. Griffith

1. HERE is your ghostly kinship, here, O Men: they came desirous to these holy rites with store of wealth,
With wondrous arts, whereby, with schemes to meet each need, Ye gained, Sudhanvan’s Sons! your share in sacrifice.

2 The mighty powers wherewith. ye formed the chalices, the thought by which ye drew the cow from out the hide,
The intellect wherewith ye wrought the two Bay Steeds,—through these, O Ṛbhus, ye attained divinity.

3 Friendship with Indra have the Ṛbhus, fully gained: grandsons of Manu, they skilfully urged the work.
Sudhanvan’s Children won them everlasting life, serving with holy rites, pious with noble acts.

4:In company with Indra come ye to the juice, then gloriously shall your wishes be fulfilled.
Not to be paragoned, ye Priests, are your good deeds, nor your heroic acts, Ṛbhus, Sudhanvan’s Sons.

5 O Indra, with the Ṛbhus, Mighty Ones, pour down the Soma juice effused, well-blent, from both thy hands.
Maghalan, urged by song, in the drink-offerer’s house rejoice thee with the Heroes, with Sudhanvan’s Sons.

6 With Ṛbhu near, and Vāja, Indra, here exult, with Saci, praised of many, in the juice we pour.
These homes wherein we dwell have turned themselves to thee, -devotions to the Gods, as laws of men ordain.

7 Come with the mighty Ṛbhus, Indra, come to us, strengthening with thy help the singer’s holy praise;
At hundred eager calls come to the living man, with thousand arts attend the act of sacrifice.