HYMN LX. Mitra-Varuṇa – Rig Veda – Book 7

यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम |
वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः ||

एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन |
विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन ||

अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः |
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ||

उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः |
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः ||

इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति |
इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ||

इमे मित्रो वरुणो दूळभासो.अचेतसं चिच्चितयन्ति दक्षैः |
अपि करतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथानयन्ति ||

इमे दिवो अनिमिषा पर्थिव्याश्चिकित्वांसो अचेतसं नयन्ति |
परव्राजे चिन नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन ||

यद गोपावददितिः शर्म भद्रं मित्रो यछन्ति वरुणः सुदासे |
तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ||

अव वेदिं होत्राभिर्यजेत रिपः काश्चिद वरुणध्रुतः सः |
परि दवेषोभिरर्यमा वर्णक्तूरुं सुदासे वर्षणा उ लोकम ||

सस्वश्चिद धि सम्र्तिस्त्वेष्येषामपीच्येन सहसा सहन्ते |
युष्मद भिया वर्षणो रेजमाना दक्षस्य चिन महिना मर्ळता नः ||

यो बरह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः |
सीक्षन्त मन्युं मघवानो अर्य उरु कषयाय चक्रिरे सुधातु ||

इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि |
विश्वानि दुर्गा पिप्र्तं तिरो नो यूयं पात … ||

 

yadadya sūrya bravo.anāghā udyan mitrāya varuṇāya satyam |
vayaṃ devatrādite syāma tava priyāso aryaman ghṛṇantaḥ ||

eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman |
viśvasya sthāturjaghataśca ghopā ṛju marteṣu vṛjinā capaśyan ||

ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ |
dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe ||

ud vāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ |
yasmā ādityā adhvano radanti mitro aryamā varuṇaḥsajoṣāḥ ||

ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi |
ima ṛtasya vāvṛdhurduroṇe śaghmāsaḥ putrā aditeradabdhāḥ ||

ime mitro varuṇo dūḷabhāso.acetasaṃ ciccitayanti dakṣaiḥ |
api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathānayanti ||

ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti |
pravrāje cin nadyo ghādhamasti pāraṃ no asya viṣpitasya parṣan ||

yad ghopāvadaditiḥ śarma bhadraṃ mitro yachanti varuṇaḥ sudāse |
tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ ||

ava vediṃ hotrābhiryajeta ripaḥ kāścid varuṇadhrutaḥ saḥ |
pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam ||

sasvaścid dhi samṛtistveṣyeṣāmapīcyena sahasā sahante |
yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ ||

yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ |
sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu ||

iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri |
viśvāni durghā pipṛtaṃ tiro no yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. WHEN thou, O Sun, this day, arising sinless, shalt speak the truth to Varuṇa and Mitra,
O Aditi, may all the Deities love us, and thou, O Aryaman, while we are singing.

2 Looking on man, O Varuṇa and Mitra, this Sun ascendeth up by both the pathways,
Guardian of all things fixt, of all that moveth, beholding good and evil acts of mortals.

3 He from their home hath yoked the Seven gold Coursers who, dropping oil and fatness, carry Sūrya.
Yours, Varuṇa and Mitra, he surveyeth the worlds and living creatures like a herdsman.

4 Your coursers rich in store of sweets have mounted: to the bright ocean Sūrya hath ascended,
For whom the Ādityas make his pathway ready, Aryaman, Mitra, Varuṇa, accordant.

5 For these, even Aryaman, Varuṇa and Mitra, are the chastisers of all guile and falsehood.
These, Aditi’s Sons, infallible and mighty, have waxen in the home of law Eternal.

6 These, Mitra, Varuṇa whom none deceiveth, with great power quicken even the fool to wisdom,
And, wakening, moreover, thoughtful insight, lead it by easy paths o’er grief and trouble.

7 They ever vigilant, with eyes that close not, caring for heaven and earth, lead on the thoughtless.
Even in the river’s bed there is a shallow. across this broad expanse may they conduct us.

8 When Aditi and Varuṇa and Mitra, like guardians, give Sudās their friendly shelter,
Granting him sons and lineal succession, let us not, bold ones! move the Gods to anger.

9 May he with ofierings purify the altar from any stains of Varuṇa’s reviler.
Aryaman save us us all those who hate us: give room and freedom to Sudās, ye Mighty.

10 Hid from our eyes is their resplendent meeting: by their mysterious might they hold dominion.
Heroes! we cry trembling in fear before you, even in the greatness of your power have mercy.

11 He who wins favour for his prayer by worship, that he may gain him strength and highest riches,
That good man’s mind the Mighty Ones will follow: they have brought comfort to his spacious dwelling.

12 This priestly task, Gods! Varuṇa and Mitra! hath been performed for you at sacrifices.
Convey us safely over every peril. Preserve us evermore, ye Gods, with blessings.