HYMN LXI. Mitra-Varuṇa – Rig Veda – Book 7

उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान |
अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ||

पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति |
यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे ||

परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू |
सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा ||

शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा |
अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते ||

अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम |
दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन ||

समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः |
पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि ||
इयं देव पुरोहितिर… ||

ud vāṃ cakṣurvaruṇa supratīkaṃ devayoreti sūryastatanvān |
abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa ||

pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrudiyarti |
yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe ||

prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū |
spaśo dadhāthe oṣadhīṣu vikṣv ṛdhagh yato animiṣaṃrakṣamāṇā ||

śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā |
ayan māsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte ||

amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśena yakṣam |
druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan ||

samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ |
pra vāṃ manmāny ṛcase navāni kṛtāni brahma jujuṣannimāni ||
iyaṃ deva purohitir… ||

English Translation

Translated by Ralph T.H. Griffith

1. O VARUNA and Mitra, Sūrya spreading the beauteous light of you Twain Gods ariseth.
He who beholdetb all existing creatures observetb well the zeal that is in mortals.

2 The holy sage, renowned afar, directeth his hymns to you, O Varuṇa and Mitra,—
He whose devotions, sapient Gods, ye favour so that ye fill, as ’twere, with power his autumns.

3 From the wide earth, O Varuṇa and Mitra from the great lofty heaven, ye, Bounteous Givers, –
Have in the fields and houses set your warder-, who visit every spot and watch unceasing.

4 I praise the strength of Varuṇa and Mitra that strength, by mightiness, keeps both worlds asunder.
Heroless pass the months of the ungodly he who loves sacrifice makes his home enduring.

5 Steers, all infallible are these your people in whom no wondrous thing is seen, no worship.
Guile follows close the men who are untruthful: no secrets may be hidden from your knowledge.

6 I will exalt your sacrifice with homage: as priest, I, Mitra-Varuṇa, invoke you.
May these new hymns and prayers that I have fashioned delight you to the profit of the singer.

7 This priestly task, Gods! Varuṇa and Mitra! hath been performed for you at sacrifices.
Convey us safely over every peril. Preserve us evermore, ye Gods, with blessings.