HYMN LXII. Aśvins – Rig Veda – Book 8

परो अस्मा उपस्तुतिं भरता यज्जुजोषति |
उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ||

अयुजो असमो नर्भिरेकः कर्ष्टीरयास्यः |
पूर्वीरति पर वाव्र्धे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ||

अहितेन चिदर्वता जीरदानुः सिषासति |
परवाच्यमिन्द्र तत तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ||

आ याहि कर्णवाम त इन्द्र बरह्माणि वर्धना |
येभिः शविष्ठ चाकनो भद्रमिह शरवस्यते भद्रा इन्द्रस्य रातयः ||

धर्षतश्चिद धर्षन मनः कर्णोषीन्द्र यत तवम |
तीव्रैः सोमैः सपर्यतो नमोभिः परतिभूषतो भद्रा इन्द्रस्य रातयः ||

अव चष्ट रचीषमो.अवतानिव मानुषः |
जुष्ट्वी दक्षस्य सोमिनः सखायं कर्णुते युजं भद्रा इन्द्रस्य रातयः ||

विश्वे त इन्द्र वीर्यं देवा अनु करतुं ददुः |
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ||

गर्णे तदिन्द्र ते शव उपमं देवतातये |
यद धंसि वर्त्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ||

समनेव वपुष्यतः कर्णवन मानुषा युगा |
विदे तदिन्द्रश्चेतनमध शरुतो भद्रा इन्द्रस्य रातयः ||

उज्जातमिन्द्र ते शव उत तवामुत तव करतुम |
भूरिगो भूरि वाव्र्धुर्मघवन तव शर्मणि भद्रा इन्द्रस्य रातयः ||

अहं च तवं च वर्त्रहन सं युज्याव सनिभ्य आ |
अरातीवा चिदद्रिवो.अनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ||

सत्यमिद वा उ तं वयमिन्द्रं सतवाम नान्र्तम |
महानसुन्वतो वधो भूरि जयोतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ||

 

pro asmā upastutiṃ bharatā yajjujoṣati |
ukthairindrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ ||

ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ |
pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ ||

ahitena cidarvatā jīradānuḥ siṣāsati |
pravācyamindra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ ||

ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā |
yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ ||

dhṛṣataścid dhṛṣan manaḥ kṛṇoṣīndra yat tvam |
tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ ||

ava caṣṭa ṛcīṣamo.avatāniva mānuṣaḥ |
juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujaṃ bhadrā indrasya rātayaḥ ||

viśve ta indra vīryaṃ devā anu kratuṃ daduḥ |
bhuvo viśvasya ghopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ||

ghṛṇe tadindra te śava upamaṃ devatātaye |
yad dhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ ||

samaneva vapuṣyataḥ kṛṇavan mānuṣā yughā |
vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ ||

ujjātamindra te śava ut tvāmut tava kratum |
bhūrigho bhūri vāvṛdhurmaghavan tava śarmaṇi bhadrā indrasya rātayaḥ ||

ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā |
arātīvā cidadrivo.anu nau śūra maṃsate bhadrā indrasya rātayaḥ ||

satyamid vā u taṃ vayamindraṃ stavāma nānṛtam |
mahānasunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. ROUSE ye for him who keeps the Law, yoke your steeds, Aśvins, to your car
Let your protecting help be near.

2 Come, Aśvins, with your car more swift than is the twinkling of an eye
Let your protecting help be near.

3 Aśvins, ye overlaid with cold the fiery pit for Atri’s sake:
Let your protecting help be near.

4 Where are ye? whither are ye gone? whither, like falcons, have ye flown?
Let your protecting help be near.

5 If ye at any time this day are listening to this my call,
Let your protecting help be near.

6 The Aśvins, first to hear our prayer, for closest kinship I approach:
Let your protecting help be near.

7 For Atri ye, O Aśvins, made a dwelling-place to shield him well,
Let your protecting help be near.

8 Ye warded off the fervent heat for Atri when he sweetly spake:
Let your protecting help be near.

9 Erst Saptavadhri by his prayer obtained the trenchant edge of fire:
Let your protecting help be near.

10 Come hither, O ye Lords of wealth, and listen to this call of mine:
Let your protecting help be near.

11 What is this praise told forth of you as Elders in the ancient way?
Let your protecting help be near.

12 One common brotherhood is yours, Aśvins your kindred is the same:
Let your protecting help be near.

13 This is your chariot, Aśvins, which speeds through the regions, earth and heaven
Let your protecting aid be near.

14 Approach ye hitherward to us with thousands both of steeds and kine:
Let your protecting help be near.

15 Pass us not by, remember us with thousands both of kine and steeds:
Let your protecting help be near.

16 The purple-tinted Dawn hath risen, and true to Law hath made the light
Let your protecting help be near.

17 He looked upon the Aśvins, as an axe-armed man upon a tree:
Let your protecting help be near.

18 By the black band encompassed round, break it down, bold one, like a fort.
Let your protecting help be near.