HYMN LXII. Mitra-Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

रतेन रतम अपिहितं धरुवं वां सूर्यस्य यत्र विमुचन्त्य अश्वान |
दश शता सह तस्थुस तद एकं देवानां शरेष्ठं वपुषाम अपश्यम ||

तत सु वाम मित्रावरुणा महित्वम ईर्मा तस्थुषीर अहभिर दुदुह्रे |
विश्वाः पिन्वथः सवसरस्य धेना अनु वाम एकः पविर आ ववर्त ||

अधारयतम पर्थिवीम उत दयाम मित्रराजाना वरुणा महोभिः |
वर्धयतम ओषधीः पिन्वतं गा अव वर्ष्टिं सर्जतं जीरदानू ||

आ वाम अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व अर्वाक |
घर्तस्य निर्णिग अनु वर्तते वाम उप सिन्धवः परदिवि कषरन्ति ||

अनु शरुताम अमतिं वर्धद उर्वीम बर्हिर इव यजुषा रक्षमाणा |
नमस्वन्ता धर्तदक्षाधि गर्ते मित्रासाथे वरुणेळास्व अन्तः ||

अक्रविहस्ता सुक्र्ते परस्पा यं तरासाथे वरुणेळास्व अन्तः |
राजाना कषत्रम अह्र्णीयमाना सहस्रस्थूणम बिभ्र्थः सह दवौ ||

हिरण्यनिर्णिग अयो अस्य सथूणा वि भराजते दिव्य अश्वाजनीव |
भद्रे कषेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ||

हिरण्यरूपम उषसो वयुष्टाव अयस्थूणम उदिता सूर्यस्य |
आ रोहथो वरुण मित्र गर्तम अतश चक्षाथे अदितिं दितिं च ||

यद बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा |
तेन नो मित्रावरुणाव अविष्टं सिषासन्तो जिगीवांसः सयाम ||

ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān |
daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam ||

tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre |
viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta ||

adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ |
vardhayatam oṣadhīḥ pinvataṃ ghā ava vṛṣṭiṃ sṛjataṃ jīradānū ||

ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk |
ghṛtasya nirṇigh anu vartate vām upa sindhavaḥ pradivi kṣaranti ||

anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā |
namasvantā dhṛtadakṣādhi gharte mitrāsāthe varuṇeḷāsv antaḥ ||

akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ |
rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||

hiraṇyanirṇigh ayo asya sthūṇā vi bhrājate divy aśvājanīva |
bhadre kṣetre nimitā tilvile vā sanema madhvo adhighartyasya ||

hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya |
ā rohatho varuṇa mitra ghartam ataś cakṣāthe aditiṃ ditiṃ ca ||

yad baṃhiṣṭhaṃ nātividhe sudānū achidraṃ śarma bhuvanasya ghopā |
tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jighīvāṃsaḥ syāma ||

English Translation

Translated by Ralph T.H. Griffith

1. BY your high Law firm order is established there where they loose for travel Sūrya’s horses.
Ten hundred stood together: there I looked on this the most marvellous Deities’ one chief glory.

2 This, Mitra-Varuṇa, is your special greatness: floods that stood there they with the days attracted.
Ye cause to flow all voices of the cowpen: your single chariotfelly hath rolled hither.

3 O Mitra-Varuṇa, ye by your greatness, both Kings, have firmly stablished earth and heaven,
Ye caused the cows to stream, the plants to flourish, and, scattering swift drops, sent down the rain-flood.

4 Let your well-harnessed horses bear you hither: hitherward let them come with reins drawn tightly.
A covering cloud of sacred oil attends you, and your streams flow to us from days aforetime.

5 To make the lustre wider and more famous, guarding the sacred grass with veneration,
Ye, Mitra-Varuṇa, firm, strong, awe-inspiring, are seated on a throne amid oblations.

6 With hands that shed no blood, guarding the pious, whom, Varuni3, ye save amid oblations.
Ye Twain, together, Kings of willing spirit, uphold dominion based on thousand pillars.

7 Adorned with gold, its columns are of iron. in heaven it glitters like a whip for horses;
Or stablished on a field deep-spoiled and fruitful. So may we share the meath that loads your car-seat.

8 Ye mount your car gold-hued at break of morning, and iron-pillared when the Sun is setting,
And from that place, O Varuṇa and Mitra, behold infinity and limit~tion.

9 Bountiful guardians of the world! the shelter that is impenetrable, strongest, flawless,
Aid us with that, O Varuṇa and Mitra, and when we long to win may we be victors.