HYMN LXIII. Mitra-Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

रतस्य गोपाव अधि तिष्ठथो रथं सत्यधर्माणा परमे वयोमनि |
यम अत्र मित्रावरुणावथो युवं तस्मै वर्ष्टिर मधुमत पिन्वते दिवः ||

सम्राजाव अस्य भुवनस्य राजथो मित्रावरुणा विदथे सवर्द्र्शा |
वर्ष्टिं वां राधो अम्र्तत्वम ईमहे दयावाप्र्थिवी वि चरन्ति तन्यवः ||

सम्राजा उग्रा वर्षभा दिवस पती पर्थिव्या मित्रावरुणा विचर्षणी |
चित्रेभिर अभ्रैर उप तिष्ठथो रवं दयां वर्षयथो असुरस्य मायया ||

माया वाम मित्रावरुणा दिवि शरिता सूर्यो जयोतिश चरति चित्रम आयुधम |
तम अभ्रेण वर्ष्ट्या गूहथो दिवि पर्जन्य दरप्सा मधुमन्त ईरते ||

रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु |
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम ||

वाचं सु मित्रावरुणाव इरावतीम पर्जन्यश चित्रां वदति तविषीमतीम |
अभ्रा वसत मरुतः सु मायया दयां वर्षयतम अरुणाम अरेपसम ||

धर्मणा मित्रावरुणा विपश्चिता वरता रक्षेथे असुरस्य मायया |
रतेन विश्वम भुवनं वि राजथः सूर्यम आ धत्थो दिवि चित्र्यं रथम ||

ṛtasya ghopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||

samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ ||

samrājā ughrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī |
citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā ||

māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
tam abhreṇa vṛṣṭyā ghūhatho divi parjanya drapsā madhumanta īrate ||

rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā ghaviṣṭiṣu |
rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||

vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm |
abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam ||

dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham ||

English Translation

Translated by Ralph T.H. Griffith

1. GUARDIANS of Order, ye whose Laws are ever true, in the sublimest heaven your chariot ye ascend.
O Mitra-Varuṇa whomsoe’er ye: favour, here, to him the rain with sweetness streameth down from heaven.

2 This world’s imperial Kings, O Mitra-Varuṇa, ye rule in holy synod, looking on the light.
We pray for rain, your boon, and immortality. Through heaven and over earth the thunderers take their way.

3 Imperial Kings, strong, Heroes, Lords of earth and heaven, Mitra and Varuṇa, ye ever active Ones,
Ye wait on thunder with the many-tinted clouds, and by the Asura’s magic power cause Heaven to rain.

4 Your magic, Mitra-Varuṇa, resteth in the heaven. The Sun, the wondrous weapon, cometh forth as light.
Ye hide him in the sky with cloud and flood of rain, and water-drops, Parjanya! full of sweetness flow.

5 The Maruts yoke their easy car for victory, O Mitra-Varuṇa, as a hero in the wars.
The thunderers roam through regions varied in their hues. Imperial Kings, bedew us with the milk of heaven.

6 Refreshing is your voice, O Mitra-Varuṇa: Parjanya sendeth out a wondrous mighty voice.
With magic power the Maruts clothe them with the clouds. Ye Two cause Heaven to rain, the red, the spotless One.

7 Wise, with your Law and through the Asura’s magic power ye guard the ordinances, Mitra-Varuṇa.
Ye by eternal Order govern all the world. Ye set the Sun in heaven as a refulgent car.