HYMN LXIII. Mitra-Varuṇa – Rig Veda – Book 7

उद वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम |
चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक तमांसि ||

उद वेति परसवीता जनानां महान केतुरर्णवः सूर्यस्य |
समानं चक्रं पर्याविव्र्त्सन यदेतशो वहति धूर्षु युक्तः ||

विभ्राजमान उषसामुपस्थाद रेभैरुदेत्यनुमद्यमानः |
एष मे देवः सविता चछन्द यः समानं न परमिनातिधाम ||

दिवो रुक्म उरुचक्षा उदेति दूरेर्थस्तरणिर्भ्राजमानः |
नूनं जनाः सूर्येण परसूता अयन्नर्थानि कर्णवन्नपांसि ||

यत्रा चक्रुरम्र्ता गातुमस्मै शयेनो न दीयन्नन्वेति पाथः |
परति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ||
नू मित्रो वरुणो अर्यमा … ||

ud veti subhagho viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām |
cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyak tamāṃsi ||

ud veti prasavītā janānāṃ mahān keturarṇavaḥ sūryasya |
samānaṃ cakraṃ paryāvivṛtsan yadetaśo vahati dhūrṣu yuktaḥ ||

vibhrājamāna uṣasāmupasthād rebhairudetyanumadyamānaḥ |
eṣa me devaḥ savitā cachanda yaḥ samānaṃ na praminātidhāma ||

divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ |
nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi ||

yatrā cakruramṛtā ghātumasmai śyeno na dīyannanveti pāthaḥ |
prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ ||
nū mitro varuṇo aryamā … ||

English Translation

Translated by Ralph T.H. Griffith

1. COMMON to all mankind, auspicious Sūrya, he who beholdeth all, is mounting upward;
The God, the eye of Varuṇa and Mitra, who rolled up darkness like a piece of leather.

2 Sūrya’s great ensign, restless as the billow, that urgeth men to action, is advancing:
Onward he still would roll the wheel well-rounded, which Etaśa, harnessed to the car-pole, moveth.

3 Refulgent from the bosom of the Mornings, he in Whom singers take delight ascendeth.
This Savitar, God, is my chief joy and pleasure, who breaketh not the universal statute.

4 Golden, far-seeing, from the heaven he riseth: far is his goal, he hasteth on resplendent.
Men, verily, inspirited by Sūrya speed to their aims and do the work assigned them.

5 Where the irrunortals have prepared his pathway he flieth through the region like a falcon.
With homage and oblations will we serve you, O Mitra-Varuṇa, when the Sun hath risen.

6 Now Mitra, Varuṇa, Aryaman vouchsafe us freedom and room, for us and for our children.
May we find paths all fair and good to travel. Preserve us evermore, ye Gods, with blessings.