HYMN LXIX. Indra-Viṣṇu: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस परेस्य |
जुषेथां यज्ञं दरविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ||

या विश्वासां जनितरा मतीनामिन्द्राविष्णू कलशा सोमधाना |
पर वां गिरः शस्यमाना अवन्तु पर सतोमासो गीयमानासो अर्कैः ||

इन्द्राविष्णू मदपती मदानामा सोमं यातं दरविणो दधाना |
सं वामञ्जन्त्वक्तुभिर्मतीनां सं सतोमासः शस्यमानास उक्थैः ||

आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु |
जुषेथां विश्वा हवना मतीनामुप बरह्माणि शर्णुतं गिरो मे ||

इन्द्राविष्णू तत पनयाय्यं वां सोमस्य मद उरु चक्रमाथे |
अक्र्णुतमन्तरिक्षं वरीयो.अप्रथतं जीवसे नो रजांसि ||

इन्द्राविष्णू हविषा वाव्र्धानाग्राद्वाना नमसा रातहव्या |
घर्तासुती दरविणं धत्तमस्मे समुद्रः सथः कलशः सोमधानः ||

इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पर्णेथाम |
आ वामन्धांसि मदिराण्यग्मन्नुप बरह्माणि शर्णुतं हवं मे ||

उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः |
इन्द्रश्च विष्णो यदपस्प्र्धेथां तरेधा सहस्रं वि तदैरयेथाम ||

saṃ vāṃ karmaṇā samiṣā hinomīndrāviṣṇū apasas pareasya |
juṣethāṃ yajñaṃ draviṇaṃ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā ||

yā viśvāsāṃ janitarā matīnāmindrāviṣṇū kalaśā somadhānā |
pra vāṃ ghiraḥ śasyamānā avantu pra stomāso ghīyamānāso arkaiḥ ||

indrāviṣṇū madapatī madānāmā somaṃ yātaṃ draviṇo dadhānā |
saṃ vāmañjantvaktubhirmatīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||

ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
juṣethāṃ viśvā havanā matīnāmupa brahmāṇi śṛṇutaṃ ghiro me ||

indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe |
akṛṇutamantarikṣaṃ varīyo.aprathataṃ jīvase no rajāṃsi ||

indrāviṣṇū haviṣā vāvṛdhānāghrādvānā namasā rātahavyā |
ghṛtāsutī draviṇaṃ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ ||

indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām |
ā vāmandhāṃsi madirāṇyaghmannupa brahmāṇi śṛṇutaṃ havaṃ me ||

ubhā jighyathurna parā jayethe na parā jighye kataraścanainoḥ |
indraśca viṣṇo yadapaspṛdhethāṃ tredhā sahasraṃ vi tadairayethām ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA and Viṣṇu, at my task’s completion I urge you on with food and sacred service.
Accept the sacrifice and grant us riches, leading us on by unobstructed pathways.

2 Ye who inspire all hymns, Indra and Viṣṇu, ye vessels who contain the Soma juices,
May hymns of praise that now are sung address you, the lauds that are recited by the singers.

3 Lords of joy-giving draughts, Indra and Viṣṇu, come, giving gifts of treasure, to the Soma.
With brilliant rays of hymns let chanted praises, repeated with the lauds, adorn and deck you.

4 May your foe-conquering horses bring you hither, Indra and Viṣṇu, sharers of the banquet.
Of all our hymns accept the invocations list to my prayers and hear the songs I sing you.

5 This your deed, Indra-Viṣṇu, must be lauded: widely ye strode in the wild joy of Soma.
Ye made the firmament of larger compass, and made the regions broad for our existence.

6 Strengthened with sacred offerings, IndraViṣṇu, first eaters, served with worship ana oblation,
Fed with the holy oil, vouchsafe us riches ye are the lake, the vat that holds the Soma.

7 Drink of this meath, O Indra, thou, and Viṣṇu; drink ye your fill of Soma, Wonder-Workers.
The sweet exhilarating juice hath reached you. Hear ye my prayers, give ear unto my calling.

8 Ye Twain have conquered, ne’er have yc been conquered: never hath either of the Twain been vanquished.
Ye, Indra-Viṣṇu, when ye fought the battle, produced this infinite with three divisions.