HYMN LXVIII. Indra-Varuṇa: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

शरुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद वर्क्तबर्हिषो यजध्यै |
आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत ||

ता हि शरेष्ठा देवताता तुजा शूराणां शविष्ठाता हि भूतम |
मघोनां मंहिष्ठा तुविशुष्म रतेन वर्त्रतुरा सर्वसेना ||

ता गर्णीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना |
वज्रेणान्यः शवसा हन्ति वर्त्रं सिषक्त्यन्यो वर्जनेषु विप्रः ||

गनाश्च यन नरश्च वाव्र्धन्त विश्वे देवासो नरां सवगूर्ताः |
परैभ्य इन्द्रावरुणा महित्वा दयौश्च पर्थिवि भूतमुर्वी ||

स इत सुदानुः सववान रतावेन्द्रा यो वां वरुण दाशतित्मन |
इषा स दविषस्तरेद दास्वान वंसद रयिं रयिवतश्च जनान ||

यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम |
अस्मे स इन्द्रावरुणावपि षयात पर यो भनक्ति वनुषामशस्तीः ||

उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः षयात |
येषां शुष्मः पर्तनासु साह्वान पर सद्यो दयुम्नातिरते ततुरिः ||

नू न इन्द्रावरुणा गर्णाना पर्ङकतं रयिं सौश्रवसाय देवा |
इत्था गर्णन्तो महिनस्य शर्धो.अपो न नावा दुरितातरेम ||

पर सम्राजे बर्हते मन्म नु परियमर्च देवाय वरुणाय सप्रथः |
अयं य उर्वी महिना महिव्रतः करत्वा विभात्यजरो न शोचिषा ||

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धर्तव्रता |
युवो रथो अध्वरं देववीतये परति सवसरमुप याति पीतये ||

इन्द्रावरुणा मधुमत्तमस्य वर्ष्णः सोमस्य वर्षणा वर्षेथाम |
इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन बर्हिषि मादयेथाम ||

śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai |
ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat ||

tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhātā hi bhūtam |
maghonāṃ maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ||

tā ghṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā |
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣaktyanyo vṛjaneṣu vipraḥ ||

ghnāśca yan naraśca vāvṛdhanta viśve devāso narāṃ svaghūrtāḥ |
praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī ||

sa it sudānuḥ svavān ṛtāvendrā yo vāṃ varuṇa dāśatitman |
iṣā sa dviṣastared dāsvān vaṃsad rayiṃ rayivataśca janān ||

yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantaṃ purukṣum |
asme sa indrāvaruṇāvapi ṣyāt pra yo bhanakti vanuṣāmaśastīḥ ||

uta naḥ sutrātro devaghopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnātirate taturiḥ ||

nū na indrāvaruṇā ghṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā |
itthā ghṛṇanto mahinasya śardho.apo na nāvā duritātarema ||

pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ |
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā ||

indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratā |
yuvo ratho adhvaraṃ devavītaye prati svasaramupa yāti pītaye ||

indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
idaṃ vāmandhaḥ pariṣiktamasme āsadyāsmin barhiṣi mādayethām ||

English Translation

Translated by Ralph T.H. Griffith

1. HIS honouring rite whose grass is trimmed is offered swiftly to you, in Manu’s wise, accordant,
The rite which Indra-Varuṇa shall carry this day to high success and glorious issue.

2 For at Gods’ worship they are best through vigour; they have become the strongest of the Heroes;
With mighty strength, most liberal of the Princes, Chiefs of the host, by Law made Vṛtra’s slayers.

3 Praise those Twain Gods for powers that merit worship, Indra and Varuṇa, for bliss, the joyous.
One with his might and thunderbolt slays Vṛtra; the other as a Sage stands near in troubles.

4 Though dames and men have waxen strong and mighty, and all the Gods selfpraised among the Heroes,
Ye, Indra-Varuṇa, have in might surpassed them, and thus were ye spread wide, O Earth and Heaven.

5 Righteous is he, and liberal and helpful who, Indra-Varuṇa, brings you gifts with gladness.
That bounteous man through food shall conquer faemen, and win him opulence and wealthy people.

6 May wealth which ye bestow in food and treasure on him who brings you gifts and sacrifices,
Wealth, Gods! which breaks the curse of those who vex us, be, Indra-Varuṇa, e’en our own possession.

7 So also, Indra-Varuṇa, may our princes have riches swift to save, with Gods to guard them-
They whose great might gives victory in battles, and their triumphant glory spreads with swiftness.

8 Indra. and Varuṇa, Gods whom we are lauding, mingle ye wealth with our heroic glory.
May we, who praise the strength of what is mighty, pass dangers, as with boats we cross the waters.

9 Now will I sing a dear and far-extending hymn to Varuṇa the God, sublime, imperial Lord,
Who, mighty Governor, Eternal, as with flame, illumines both wide worlds with majesty and power.

10 True to Law, Indra-Varuṇa, drinkers of the juice, drink this pressed Soma which shall give you rapturous joy.
Your chariot cometh to the banquet of the Gods, to sacrifice, as it were home, that ye may drink.

11 Indra and Varuṇa, drink your fill, ye Heroes, of this invigorating sweetest Soma.
This juice is shed by us that ye may quaff it: on this trimmed grass be seated, and rejoice you