HYMN LXXXIII. Parjanya: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

अछा वद तवसं गीर्भिर आभि सतुहि पर्जन्यं नमसा विवास |
कनिक्रदद वर्षभो जीरदानू रेतो दधात्य ओषधीषु गर्भम ||

वि वर्क्षान हन्त्य उत हन्ति रक्षसो विश्वम बिभाय भुवनम महावधात |
उतानागा ईषते वर्ष्ण्यावतो यत पर्जन्य सतनयन हन्ति दुष्क्र्तः ||

रथीव कशयाश्वां अभिक्षिपन्न आविर दूतान कर्णुते वर्ष्य्रं अह |
दूरात सिंहस्य सतनथा उद ईरते यत पर्जन्यः कर्णुते वर्ष्यं नभः ||

पर वाता वान्ति पतयन्ति विद्युत उद ओषधीर जिहते पिन्वते सवः |
इरा विश्वस्मै भुवनाय जायते यत पर्जन्यः पर्थिवीं रेतसावति ||

यस्य वरते पर्थिवी नन्नमीति यस्य वरते शफवज जर्भुरीति |
यस्य वरत ओषधीर विश्वरूपाः स नः पर्जन्य महि शर्म यछ ||

दिवो नो वर्ष्टिम मरुतो ररीध्वम पर पिन्वत वर्ष्णो अश्वस्य धाराः |
अर्वाङ एतेन सतनयित्नुनेह्य अपो निषिञ्चन्न असुरः पिता नः ||

अभि करन्द सतनय गर्भम आ धा उदन्वता परि दीया रथेन |
दर्तिं सु कर्ष विषितं नयञ्चं समा भवन्तूद्वतो निपादाः ||

महान्तं कोशम उद अचा नि षिञ्च सयन्दन्तां कुल्या विषिताः पुरस्तात |
घर्तेन दयावाप्र्थिवी वय उन्धि सुप्रपाणम भवत्व अघ्न्याभ्यः ||

यत पर्जन्य कनिक्रदत सतनयन हंसि दुष्क्र्तः |
परतीदं विश्वम मोदते यत किं च पर्थिव्याम अधि ||

अवर्षीर वर्षम उद उ षू गर्भायाकर धन्वान्य अत्येतवा उ |
अजीजन ओषधीर भोजनाय कम उत परजाभ्यो ऽविदो मनीषाम ||

achā vada tavasaṃ ghīrbhir ābhi stuhi parjanyaṃ namasā vivāsa |
kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu gharbham ||

vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
utānāghā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||

rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyṛṃ aha |
dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||

pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ |
irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati ||

yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti |
yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yacha ||

divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ |
arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ ||

abhi kranda stanaya gharbham ā dhā udanvatā pari dīyā rathena |
dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ ||

mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||

yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ |
pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi ||

avarṣīr varṣam ud u ṣū ghṛbhāyākar dhanvāny atyetavā u |
ajījana oṣadhīr bhojanāya kam uta prajābhyo ‘vido manīṣām ||

English Translation

Translated by Ralph T.H. Griffith

1. SING with these songs thy welcome to the Mighty, with adoration praise and call Parjanya.
The Bull, loud roaring, swift to send his bounty, lays in the plants the seed. for germination.

2 He smites the trees apart, he slays the demons: all life fears him who wields the mighty weapon.
From him exceeding strong fices e’en the guiltless, when thundering Parjanya smites the wicked.

3 Like a car-driver whipping on his horses, he makes the messengers of rain spring forward.
Far off resounds the roaring of the lion, what time Parjanya fills the sky with rain-cloud.

4 Forth burst the winds, down come the lightning-flashes: the plants shoot up, the realm of light is streaming.
Food springs abundant for all living creatures, what time Parjanya quickens earth with moisture.

5 Thou at whose bidding earth bows low before thee, at whose command hoofed cattle fly in terror,
At whose behest the plants assume all colours, even thou Parjanya, yield us great protection.

6 Send down for us the rain of heaven, ye Maruts, and let the Stallion’s flood descend in torrents.
Come hither with this thunder while thou pourest the waters down, our heavenly Lord and Father.

7 Thunder and roar: the germ of life deposit. Fly round us on thy chariot waterladen.
Thine opened water-skin draw with thee downward, and let the hollows and the heights be level.

8 Lift up the mighty vessel, pour down water, and let the liberated streams rush forward.
Saturate both the earth and heaven with fatness, and for the cows let there be drink abundant.

9 When thou, with thunder and with roar, Parjanya, smitest sinners down,
This universe exults thereat, yea, all that is upon the earth.

10 Thou hast poured down the rain-flood now withhold it. Thou hast made desert places fit for travel.
Thou hast made herbs to grow for our enjoyment: yea, thou hast won thee praise from living creatures.