HYMN LXXXV. Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

पर सम्राजे बर्हद अर्चा गभीरम बरह्म परियं वरुणाय शरुताय |
वि यो जघान शमितेव चर्मोपस्तिरे पर्थिवीं सूर्याय ||

वनेषु वय अन्तरिक्षं ततान वाजम अर्वत्सु पय उस्रियासु |
हर्त्सु करतुं वरुणो अप्स्व अग्निं दिवि सूर्यम अदधात सोमम अद्रौ ||

नीचीनबारं वरुणः कवन्धम पर ससर्ज रोदसी अन्तरिक्षम |
तेन विश्वस्य भुवनस्य राजा यवं न वर्ष्टिर वय उनत्ति भूम ||

उनत्ति भूमिम पर्थिवीम उत दयां यदा दुग्धं वरुणो वष्ट्य आद इत |
सम अभ्रेण वसत पर्वतासस तविषीयन्तः शरथयन्त वीराः ||

इमाम ऊ षव रसुरस्य शरुतस्य महीम मायां वरुणस्य पर वोचम |
मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पर्थिवीं सूर्येण ||

इमाम ऊ नु कवितमस्य मायाम महीं देवस्य नकिर आ दधर्ष |
एकं यद उद्ना न पर्णन्त्य एनीर आसिञ्चन्तीर अवनयः समुद्रम ||

अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम इद भरातरं वा |
वेशं वा नित्यं वरुणारणं वा यत सीम आगश चक्र्मा शिश्रथस तत ||

कितवासो यद रिरिपुर न दीवि यद वा घा सत्यम उत यन न विद्म |
सर्वा ता वि षय शिथिरेव देवाधा ते सयाम वरुण परियासः ||

pra samrāje bṛhad arcā ghabhīram brahma priyaṃ varuṇāya śrutāya |
vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya ||

vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu |
hṛtsu kratuṃ varuṇo apsv aghniṃ divi sūryam adadhāt somam adrau ||

nīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam |
tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma ||

unatti bhūmim pṛthivīm uta dyāṃ yadā dughdhaṃ varuṇo vaṣṭy ād it |
sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||

imām ū ṣv ṛsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam |
māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa ||

imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa |
ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram ||

aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā |
veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āghaś cakṛmā śiśrathas tat ||

kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. SING forth a hymn sublime and solemn, grateful to glorious. Varuṇa, imperial Ruler,
Who hath struck out, like one who slays the victim, earth as a skin to spread in front of Sūrya.

2 In the tree-tops the air he hath extended, put milk in kine and vigorous speed in horses,
Set intellect in hearts, fire in the waters, Siurya in heaven and Soma on the mountain.

3 Varuṇa lets the big cask, opening downward, flow through the heaven and earth and air’s mid-region.
Therewith the universe’s Sovran waters earth as the shower of rain bedews the barley.

4 When Varuṇa is fain for milk he moistens the sky, the land, and earth to her foundation.
Then straight the mountains clothe them in the rain-cloud: the Heroes, putting forth their vigour, loose them.

5 I will declare this mighty deed of magic, of glorious Varuṇa the Lord Immortal,
Who standing in the firmament hath meted the earth out with the Sun as with a measure.

6 None, verily, hath ever let or hindered this the most wise God’s mighty deed of magic,
Whereby with all their flood, the lucid rivers fill not one sea wherein they pour their waters.

7 If we have sinned against the man who loves us, have ever wronged a brother, friend, or comrade,
The neighbour ever with us, or a stranger, O Varuṇa, remove from us the trespass.

8 If we, as gamesters cheat at play, have cheated, done wrong unwittingly or sinned of purpose,
Cast all these sins away like loosened fetters, and, Varuṇa let us be thine own beloved.