HYMN LXXXVIII. Varuṇa – Rig Veda – Book 7

पर शुन्ध्युवं वरुणाय परेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व |
य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वर्षणं बर्हन्तम ||

अधा नवस्य सन्द्र्शं जगन्वानग्नेरनीकं वरुणस्य मंसि |
सवर्यदश्मन्नधिपा उ अन्धो.अभि मा वपुर्द्र्शये निनीयात ||

आ यद रुहाव वरुणश्च नावं पर यत समुद्रमीरयावमध्यम |
अधि यदपां सनुभिश्चराव पर परेङख ईङखयावहै शुभे कम ||

वसिष्ठं ह वरुणो नाव्याधाद रषिं चकार सवपा महोभिः |
सतोतारं विप्रः सुदिनत्वे अह्नां यान नु दयावस्ततनन यादुषासः ||

कव तयानि नौ सख्या बभूवुः सचावहे यदव्र्कं पुरा चित |
बर्हन्तं मानं वरुण सवधावः सहस्रद्वारं जगमा गर्हं ते ||

य आपिर्नित्यो वरुण परियः सन तवामागांसि कर्णवत सखा ते |
मा त एनस्वन्तो यक्षिन भुजेम यन्धि षमा विप्र सतुवते वरूथम ||

धरुवासु तवासु कषितिषु कषियन्तो वयस्मत पाशं वरुणोमुमोचत |
अवो वन्वाना अदितेरुपस्थाद यूयं पात ||

 

pra śundhyuvaṃ varuṇāya preṣṭhāṃ matiṃ vasiṣṭha mīḷhuṣe bharasva |
ya īmarvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇaṃ bṛhantam ||

adhā nvasya sandṛśaṃ jaghanvānaghneranīkaṃ varuṇasya maṃsi |
svaryadaśmannadhipā u andho.abhi mā vapurdṛśaye ninīyāt ||

ā yad ruhāva varuṇaśca nāvaṃ pra yat samudramīrayāvamadhyam |
adhi yadapāṃ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam ||

vasiṣṭhaṃ ha varuṇo nāvyādhād ṛṣiṃ cakāra svapā mahobhiḥ |
stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvastatanan yāduṣāsaḥ ||

kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṃ purā cit |
bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jaghamā ghṛhaṃ te ||

ya āpirnityo varuṇa priyaḥ san tvāmāghāṃsi kṛṇavat sakhā te |
mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham ||

dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmat pāśaṃ varuṇomumocat |
avo vanvānā aditerupasthād yūyaṃ pāta ||

English Translation

Translated by Ralph T.H. Griffith

1. PRESENT to Varuṇa thine hymn, Vasiṣṭha, bright, most delightful to the Bounteous Giver,
Who bringeth on to us the Bull, the lofty, the Holy, laden with a thousand treasures.

2 And now, as I am come before his presence, I take the face of Varuṇa for Agni’s.
So might he bring-Lord also of the darkness-the light in heaven that I may see its beauty!

3 When Varuṇa and I embark together and urge our boat into the midst of ocean,
We, when we ride o’er ridges of the waters, will swing within that swing and there be happy.

4 Varuṇa placed Vasiṣṭha in the vessel, and deftly with his niight made him a Ṛṣi.
When days shone bright the Sage made him a singer, while the heavens broadened and the Dawns were lengthened.

5 What hath become of those our ancient friendships, when without enmity we walked together?
I, Varuṇa, thou glorious Lord, have entered thy lofty home, thine house with thousand portals.

6 If he, thy true ally, hath sinned against thee, still, Varuṇa, he is the friend thou lovedst.
Let us not, Living One, as sinners I know thee: give shelter, as a Sage, to him who lauds thee.

7 While we abide in these fixed habitations, and from the lap of Aditi win favour,
May Varuṇa untie the bond that binds us. Preserve us evermore, ye Gods, with blessings.