HYMN VI. Indra. (98) – Rig Veda – Book 8

इन्द्राय साम गायत विप्राय बर्हते बर्हत |
धर्मक्र्ते विपश्चिते पनस्यवे ||

तवमिन्द्राभिभूरसि तवं सूर्यमरोचयः |
विश्वकर्मा विश्वदेवो महानसि ||

विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
देवास्त इन्द्र सख्याय येमिरे ||

एन्द्र नो गधि परियः सत्राजिदगोह्यः |
गिरिर्न विश्वतस्प्र्थुः पतिर्दिवः ||

अभि हि सत्य सोमपा उभे बभूथ रोदसी |
इन्द्रासि सुन्वतो वर्धः पतिर्दिवः ||

तवं हि शश्वतीनामिन्द्र दर्ता पुरामसि |
हन्ता दस्योर्मनोर्व्र्धः पतिर्दिवः ||

अधा हिन्द्र गिर्वण उप तवा कामान महः सस्र्ज्महे |
उदेवयन्त उदभिः ||

वार्ण तवा यव्याभिर्वर्धन्ति शूर बरह्माणि |
वाव्र्ध्वांसं चिदद्रिवो दिवे-दिवे ||

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे |
इन्द्रवाहा वचोयुजा ||

तवं न इन्द्रा भरनोजो नर्म्णं शतक्रतो विचर्षणे |
आ वीरं पर्तनाषहम ||

तवं हि नः पिता वसो तवं माता शतक्रतो बभूविथ |
अधा ते सुम्नमीमहे ||

तवां शुष्मिन पुरुहूत वाजयन्तमुप बरुवे शतक्रतो |
स नोरास्व सुवीर्यम ||

indrāya sāma ghāyata viprāya bṛhate bṛhat |
dharmakṛte vipaścite panasyave ||

tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ |
viśvakarmā viśvadevo mahānasi ||

vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ |
devāsta indra sakhyāya yemire ||

endra no ghadhi priyaḥ satrājidaghohyaḥ |
ghirirna viśvataspṛthuḥ patirdivaḥ ||

abhi hi satya somapā ubhe babhūtha rodasī |
indrāsi sunvato vṛdhaḥ patirdivaḥ ||

tvaṃ hi śaśvatīnāmindra dartā purāmasi |
hantā dasyormanorvṛdhaḥ patirdivaḥ ||

adhā hindra ghirvaṇa upa tvā kāmān mahaḥ sasṛjmahe |
udevayanta udabhiḥ ||

vārṇa tvā yavyābhirvardhanti śūra brahmāṇi |
vāvṛdhvāṃsaṃ cidadrivo dive-dive ||

yuñjanti harī iṣirasya ghāthayorau ratha uruyughe |
indravāhā vacoyujā ||

tvaṃ na indrā bharanojo nṛmṇaṃ śatakrato vicarṣaṇe |
ā vīraṃ pṛtanāṣaham ||

tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha |
adhā te sumnamīmahe ||

tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato |
sa norāsva suvīryam ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA, the poets with. their hymns extol this hero might of thine:
They strengthened, loud in song, thy power that droppeth oil. With hymns the Pauras came to thee.

2 Through piety they came to Indra for his aid, they whose libations give theejoy.
As thou with, Krsa and Samvarta hast rejoiced, so, Indra, be thou glad with us.

3 Agreeing in your spirit, all ye Deities, come nigh to us.
Vasus and Rudras shall come near to give us aid, and Maruts listen to our call.

4 May Pūṣan, Viṣṇu, and Sarasvatī befriend, and the Seven Streams, this call of mine:
May Waters, Wind, the Mountains, and the Forest-Lord, and Earth give ear unto my cry.

5 Indra, with thine own bounteous gift, most liberal of the Mighty Ones,
Be our boon benefactor, Vṛtra-slayer, be our feast-companion for our weal.

6 Leader of heroes, Lord of battle, lead thou us to combat, thou Most Sapient One.
High fame is theirs who win by invocations, feasts and entertainment of the Gods.

7 Our hopes rest on the Faithful One: in Indra is the people’s life.
O Maghavan, come nigh that thou mayst give us aid: make plenteous food stream forth for us.

8 Thee would we worship, Indra, with our songs of praise: O Śatakratu, be thou ours.
Pour down upon Praskaṇva bounty vast and firm, exuberant, that shall never fail.