HYMN VII. Praskaṇva’s Gift. – Rig Veda – Book 8

तवामिदा हयो नरो.अपीप्यन वज्रिन भूर्णयः |
स इन्द्र सतोमवाहसामिह शरुध्युप सवसरमा गहि ||

मत्स्वा सुशिप्र हरिवस्तदीमहे तवे आ भूषन्ति वेधसः |
तव शरवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ||

शरायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |
वसूनि जाते जनमान ओजसा परति भागं न दीधिम ||

अनर्शरातिं वसुदामुप सतुहि भद्रा इन्द्रस्य रातयः |
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन ||

तवमिन्द्र परतूर्तिष्वभि विश्वा असि सप्र्धः |
अशस्तिहा जनिता विश्वतूरसि तवं तूर्य तरुष्यतः ||

अनु ते शुष्मं तुरयन्तमीयतुः कषोणी शिशुं न मातरा |
विश्वास्ते सप्र्धः शनथयन्त मन्यवे वर्त्रं यदिन्द्रतूर्वसि ||

इत ऊती वो अजरं परहेतारमप्रहितम |
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्याव्र्धम ||

इष्कर्तारमनिष्क्र्तं सहस्क्र्तं शतमूतिं शतक्रतुम |
समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम ||

tvāmidā hyo naro.apīpyan vajrin bhūrṇayaḥ |
sa indra stomavāhasāmiha śrudhyupa svasaramā ghahi ||

matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ |
tava śravāṃsyupamānyukthyā suteṣvindra ghirvaṇaḥ ||

śrāyanta iva sūryaṃ viśvedindrasya bhakṣata |
vasūni jāte janamāna ojasā prati bhāghaṃ na dīdhima ||

anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ |
so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||

tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ |
aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ ||

anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā |
viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindratūrvasi ||

ita ūtī vo ajaraṃ prahetāramaprahitam |
āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tughryāvṛdham ||

iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum |
samānamindramavase havāmahe vasavānaṃ vasūjuvam ||

English Translation

Translated by Ralph T.H. Griffith

1. GREAT, verily, is Indra’s might. I have beheld, and hither comes
Thy bounty, Dasyave-vrka!

2 A hundred oxen white of hue are shining like the stars in heaven,
So tall, they seem to prop the sky.

3 Bamboos a hundred, a hundred dogs, a hundred skins of beasts well-tanned,
A hundred tufts of Balbaja, four hundred red-hued mares are mine.

4 Blest by the Gods, Kinvayanas! be ye who spread through life on life:
Like horses have ye stridden forth.

5 Then men extolled the team of seven not yet full-grown, its fame is great.
The dark mares rushed along the paths, so that no eye could follow them.