HYMN X. Soma Pavamana. – Rig Veda – Book 9

पर सवानासो रथा इवार्वन्तो न शरवस्यवः |
सोमासो राये अक्रमुः ||

हिन्वानासो रथा इव दधन्विरे गभस्त्योः |
भरासः कारिणाम इव ||

राजानो न परशस्तिभिः सोमासो गोभिर अञ्जते |
यज्ञो न सप्त धात्र्भिः ||

परि सुवानास इन्दवो मदाय बर्हणा गिरा |
सुता अर्षन्ति धारया ||

आपानासो विवस्वतो जनन्त उषसो भगम |
सूरा अण्वं वि तन्वते ||

अप दवारा मतीनाम परत्ना रण्वन्ति कारवः |
वर्ष्णो हरस आयवः ||

समीचीनास आसते होतारः सप्तजामयः |
पदम एकस्य पिप्रतः ||

नाभा नाभिं न आ ददे चक्षुश चित सूर्ये सचा |
कवेर अपत्यम आ दुहे ||

अभि परिया दिवस पदम अध्वर्युभिर गुहा हितम |
सूरः पश्यति चक्षसा ||

pra svānāso rathā ivārvanto na śravasyavaḥ |
somāso rāye akramuḥ ||

hinvānāso rathā iva dadhanvire ghabhastyoḥ |
bharāsaḥ kāriṇām iva ||

rājāno na praśastibhiḥ somāso ghobhir añjate |
yajño na sapta dhātṛbhiḥ ||

pari suvānāsa indavo madāya barhaṇā ghirā |
sutā arṣanti dhārayā ||

āpānāso vivasvato jananta uṣaso bhagham |
sūrā aṇvaṃ vi tanvate ||

apa dvārā matīnām pratnā ṛṇvanti kāravaḥ |
vṛṣṇo harasa āyavaḥ ||

samīcīnāsa āsate hotāraḥ saptajāmayaḥ |
padam ekasya piprataḥ ||

nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā |
kaver apatyam ā duhe ||

abhi priyā divas padam adhvaryubhir ghuhā hitam |
sūraḥ paśyati cakṣasā ||

English Translation

Translated by Ralph T.H. Griffith

1. LIKE cars that thunder on their way, like coursers eager for renown,
Have Soma-drops flowed forth for wealth.

2 Forth have they rushed from holding hands, like chariots that are urged to speed,
Like joyful songs of singing-men.

3 The Somas deck themselves with milk, as Kings are graced with eulogies,
And, with seven priests, the sacrifice.

4 Pressed for the gladdening draught, the drops flow forth abundantly with song,
The Soma juices in a stream.

5 Winning Vivasvān’s glory and producing Morning’s light, the Suns
Pass through the openings of the cloth.

6 The singing-men of ancient time open the doors of sacred songs,—
Men, for the mighty to accept.

7 Combined in close society sit the seven priests, the brother-hood,
Filling the station of the One.

8 He gives us kinship with the Gods, and with the Sun unites our eye:
The Sage’s ofrspring hath appeared.

9 The Sun with his dear eye beholds that quarter of the heavens which priests
Have placed within the sacred cell.