HYMN XCVIII. Indra – Rig Veda – Book 7

अध्वर्यवो ऽरुणं दुग्धम अंशुं जुहोतन वर्षभाय कषितीनाम |
गौराद वेदीयां अवपानम इन्द्रो विश्वाहेद याति सुतसोमम इछन ||

यद दधिषे परदिवि चार्व अन्नं दिवे-दिवे पीतिम इद अस्य वक्षि |
उत हर्दोत मनसा जुषाण उशन्न इन्द्र परस्थितान पाहि सोमान ||

जज्ञानः सोमं सहसे पपाथ पर ते माता महिमानम उवाच |
एन्द्र पप्राथोर्व अन्तरिक्षं युधा देवेभ्यो वरिवश चकर्थ ||

यद योधया महतो मन्यमानान साक्षाम तान बाहुभिः शाशदानान |
यद वा नर्भिर वर्त इन्द्राभियुध्यास तं तवयाजिं सौश्रवसं जयेम ||

परेन्द्रस्य वोचम परथमा कर्तानि पर नूतना मघवा या चकार |
यदेद अदेवीर असहिष्ट माया अथाभवत केवलः सोमो अस्य ||

तवेदं विश्वम अभितः पशव्यं यत पश्यसि चक्षसा सूर्यस्य |
गवाम असि गोपतिर एक इन्द्र भक्षीमहि ते परयतस्य वस्वः ||

बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य |
धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः ||

 

adhvaryavo ‘ruṇaṃ dughdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
ghaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan ||

yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||

jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||

yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||

prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra |
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||

tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
ghavām asi ghopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||

bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. PRIESTS, offer to the Lord of all the people the milked-out stalk of Soma, radiant-coloured.
No wild-bull knows his drinking-place like Indra who ever seeks him who hath pressed the Soma,

2 Thou dost desire to drink, each day that passes, the pleasant food which thou hast had aforetime,
O Indra, gratified in heart and spirit, drink eagerly the Soma set before thee.

3 Thou, newly-born, for strength didst drink the Soma; the Mother told thee of thy future greatness.
O Indra, thou hast filled mid-air’s wide region, and given the Gods by battle room and freedom.

4 When thou hast urged the arrocrant to combat, proud in their strength of arm, we will subdue them.
Or, Indra, when thou fightest girt by heroes, we in the glorious fray with thee will conquer.

5 I will declare the earliest deeds of Indra, and recent acts which Maghavan hath accomplished.
When he had conquered godless wiles and magic, Soma became his own entire possession.

6 Thine is this world of flocks and herds around thee, which with the eye of Sūrya thou beholdest.
Thou, Indra, art alone the Lord of cattle; may we enjoy the treasure which thou givest.

7 Ye Twain are Lords of wealth in earth and heaven, thou, O Bṛhaspati, and thou, O Indra.
Mean though he be, give wealth to him who lauds you. Preserve us evermore, ye Gods, with blessings.