HYMN XIX. Soma Pavamana.– Rig Veda – Book 9

यत सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु |
तन नः पुनान आ भर ||

युवं हि सथः सवर्पती इन्द्रश्च सोम गोपती |
ईशानापिप्यतं धियः ||

वर्षा पुनान आयुषु सतनयन्नधि बर्हिषि |
हरिः सन योनिमासदत ||

अवावशन्त धीतयो वर्षभस्याधि रेतसि |
सूनोर्वत्सस्यमातरः ||

कुविद वर्षण्यन्तीभ्यः पुनानो गर्भमादधत |
याः शुक्रं दुहते पयः ||

उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु |
पवमानविदा रयिम ||

नि शत्रोः सोम वर्ष्ण्यं नि शुष्मं नि वयस्तिर |
दूरेवा सतो अन्ति वा ||

yat soma citramukthyaṃ divyaṃ pārthivaṃ vasu |
tan naḥ punāna ā bhara ||

yuvaṃ hi sthaḥ svarpatī indraśca soma ghopatī |
īśānāpipyataṃ dhiyaḥ ||

vṛṣā punāna āyuṣu stanayannadhi barhiṣi |
hariḥ san yonimāsadat ||

avāvaśanta dhītayo vṛṣabhasyādhi retasi |
sūnorvatsasyamātaraḥ ||

kuvid vṛṣaṇyantībhyaḥ punāno gharbhamādadhat |
yāḥ śukraṃ duhate payaḥ ||

upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu |
pavamānavidā rayim ||

ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira |
dūrevā sato anti vā ||

English Translation

Translated by Ralph T.H. Griffith

1. O SOMA, being purified bring us the wondrous treasure, meet
For lauds, that is in earth and heaven.

2 For ye Twain, Indra, Soma, are Lords of the light, Lords of the kine:
Great Rulers, prosper ye our songs.

3 The tawny Steer, while cleansed among the living, bellowing on the grass,
Hath sunk and settled in his home.

4 Over the Steer’s productive flow the sacred songs were resonant,
The mothers of the darling Son.

5 Hath he not, purified, impregned the kine whb long to meet their Lord,
The kine who yield the shining milk?

6 Bring near us those who stand aloof strike fear into our enemies:
O Pavamana, find us wealth.

7 Soma, bring down the foeman’s might, his vigorous strength and vital powe’r,
Whether he be afar or near.