HYMN XL. Soma and Pūṣan: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

सोमापूषणा जनना रयीणां जनना दिवो जनना पर्थिव्याः |
जातौ विश्वस्य भुवनस्य गोपौ देवा अक्र्ण्वन्नम्र्तस्य नाभिम ||

इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा |
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ||

सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम |
विषूव्र्तं मनसा युज्यमानं तं जिन्वथो वर्षणा पञ्चरश्मिम ||

दिव्यन्यः सदनं चक्र उच्चा पर्थिव्यामन्यो अध्यन्तरिक्षे |
तावस्मभ्यं पुरुवारं पुरुक्षुं रायस पोषं वि षयतां नाभिमस्मे ||

विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति |
सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पर्तना जयेम ||

धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु |
अवतु देव्यदितिरनर्वा बर… ||

somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ |
jātau viśvasya bhuvanasya ghopau devā akṛṇvannamṛtasya nābhim ||

imau devau jāyamānau juṣantemau tamāṃsi ghūhatāmajuṣṭā |
ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṃ janadusriyāsu ||

somāpūṣaṇā rajaso vimānaṃ saptacakraṃ rathamaviśvaminvam |
viṣūvṛtaṃ manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim ||

divyanyaḥ sadanaṃ cakra uccā pṛthivyāmanyo adhyantarikṣe |
tāvasmabhyaṃ puruvāraṃ purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhimasme ||

viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti |
somāpūṣaṇāvavataṃ dhiyaṃ me yuvābhyāṃ viśvāḥ pṛtanā jayema ||

dhiyaṃ pūṣā jinvatu viśvaminvo rayiṃ somo rayipatirdadhātu |
avatu devyaditiranarvā bṛ… ||

English Translation

Translated by Ralph T.H. Griffith

1 SOMA and Pūṣan, Parents of all riches, Parents of earth and Parents of high heaven,
You Twain, brought forth as the whole world’s protectors, the Gods have made centre of life eternal.

2 At birth of these two Gods all Gods are joyful: they have caused darkness, which we hate, to vanish.
With these, with Soma and with Pūṣan, India generates ripe warm milk in the raw milch-cows.

3 Soma and Pūṣan, urge your chariot hither, the seven-wheeled car that measures out the region,
That stirs not all, that moves to every quarter, five-reined and harnessed by the thought, ye Mighty.

4 One in the heaven on high hath made his dwelling, on earth and in the firmament the other.
May they disclose to us great store of treasure, much-longed for, rich in food, source of enjoyment.

5 One of you Twain is Parent of all creatures, the other journeys onward all-beholding.
Soma and Pūṣan, aid my thought with favour: with you may we o’ercome in all encounters.

6 May Pūṣan stir our thought, the all-impelling, may Soma Lord of riches grant us riches.
May Aditi the perfect Goddess aid us. Loud may we speak, with heroes, in assembly.