HYMN XLII Varuṇa – Rig Veda – Book 8

अस्तभ्नाद दयामसुरो विश्ववेदा अमिमीत वरिमाणं पर्थिव्याः |
आसीदद विश्वा भुवनानि सम्राड विश्वेत तानि वरुणस्य वरतानि ||

एवा वन्दस्व वरुणं बर्हन्तं नमस्या धीरमम्र्तस्य गोपाम |
स नः शर्म तरिवरूथं वि यंसत पातं नो दयावाप्र्थिवी उपस्थे ||

इमां धियं शिक्षमाणस्य देव करतुं दक्षं वरुण सं शिशाधि |
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ||

आ वां गरावाणो अश्विना धीभिर्विप्रा अचुच्यवुः |
नासत्या सोमपीतये नभन्तामन्यके समे ||

यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत |
नासत्यासोमपीतये नभन्तामन्यके समे ||

एवा वामह्व ऊतये यथाहुवन्त मेधिराः |
नासत्या सोमपीतये नभन्तामन्यके समे ||

 

astabhnād dyāmasuro viśvavedā amimīta varimāṇaṃ pṛthivyāḥ |
āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni ||

evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīramamṛtasya ghopām |
sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe ||

imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi |
yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṃ ruhema ||

ā vāṃ ghrāvāṇo aśvinā dhībhirviprā acucyavuḥ |
nāsatyā somapītaye nabhantāmanyake same ||

yathā vāmatriraśvinā ghīrbhirvipro ajohavīt |
nāsatyāsomapītaye nabhantāmanyake same ||

evā vāmahva ūtaye yathāhuvanta medhirāḥ |
nāsatyā somapītaye nabhantāmanyake same ||

English Translation

Translated by Ralph T.H. Griffith

1. LORD of all wealth, the Asura propped the heavens, and measured out the broad earth’s wide expanses.
He, King supreme, approached all living creatures. All these are Varuṇa’s holy operations.

2 So humbly worship Varuṇa the Mighty revere the wise Guard of World Immortal.
May he vouchsafe us triply-barred protection. O Earth and Heaven, within your lap preserve us.

3 Sharpen this song of him who strives his utmost, sharpen, God Varuṇa, his strength and insight;
May we ascend the ship that bears us safely, whereby we may pass over all misfortune.

4 Aśvins, with songs the singer stones have made you hasten hitherward,
Nāsatyas, to the Soma-draught. Let all the others die away.

5 As the sage Atri with his hymns, O Aśvins, called you eagerly,
Nāsatyas, to the Soma-draught. Let all the others die away.

6 So have I called you to our aid, even as the wise have called of old,
Nāsatyas, to the Soma-draught. Let all the others die away