HYMN XLIL Indra-Varuṇa: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||

अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||

अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके |
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ||

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य |
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ||

मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते |
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ||

अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम |
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ||

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः |
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ||

अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने |
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ||

पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः |
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ||

राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ||

mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ |
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||

ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta |
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||

aham indro varuṇas te mahitvorvī ghabhīre rajasī sumeke |
tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca ||

aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya |
ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma ||

māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||

ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam |
yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre ||

viduṣ te viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||

asmākam atra pitaras ta āsan sapta ṛṣayo daurghahe badhyamāne |
ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam ||

purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ |
athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam ||

rāyā vayaṃ sasavāṃso madema havyena devā yavasena ghāvaḥ |
tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||

English Translation

Translated by Ralph T.H. Griffith

1. I AM the royal Ruler, mine is empire, as mine who sway all life are all Immortals.
Varuṇa’s will the Gods obey and follow. I am the King of men’s most lofty cover.

2 I am King Varuṇa. To me were given these first existing high celestial powers.
Varuṇa’s will the Gods obey and follow. I am the King of men’s most lofty cover.

3 I Varuṇa am Indra: in their greatness, these the two wide deep fairly-fashioned regions,
These the two world-halves have I, even as Tvaṣṭar knowing all beings, joined and held together.

4 I made to flow the moisture-shedding waters, and set the heaven firm in the scat of Order.
By Law the Son of Aditi, Law Observer, hath spread abroad the world in threefold measure.

5 Heroes with noble horses, fain for battle, selected warriors, call on me in combat.
I Indra Maghavan, excite the conflict; I stir the dust, Lord of surpassing vigour.

6 All this I did. The Gods’ own conquering power never impedeth me whom none opposeth.
When lauds and Soma juice have made me joyful, both the unbounded regions are affrighted.

7 All beings know these deeds of thine thou tellest this unto Varuṇa, thou great Disposer!
Thou art renowned as having slain the Vṛtras. Thou madest flow the floods that were obstructed.

8 Our fathers then were these, the Seven his, what time the son of Durgaha was captive.
For her they gained by sacrifice Trasadasyu, a demi-god, like Indra, conquering foemen.

9 The spouse of Purukutsa gave oblations to you, O Indra-Varuṇa, with homage.
Then unto her ye gave King Trasadasyu, the demi-god, the slayer of the foeman.

10 May we, possessing much, delight in riches, Gods in oblations and the kine in pasture;
And that Milch-cow who shrinks not from the milking, O Indra-Varuṇa, give to us daily.