HYMN XLIV. Dadhikrās – Rig Veda – Book 7

दधिक्रां वः परथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे |
इन्द्रं विष्णुं पूषणं बरह्मणस पतिमादित्यान दयावाप्र्थिवी अपः सवः ||

दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः |
इळां देवीं बर्हिषि सादयन्तो.अश्विना विप्रा सुहवाहुवेम ||

दधिक्रावाणं बुबुधानो अग्निमुप बरुव उषसं सूर्यं गाम |
बरध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद दुरिता यावयन्तु ||

दधिक्रावा परथमो वाज्यर्वाग्रे रथानां भवति परजानन |
संविदान उषसा सूर्येणादित्येभिर्वसुभिरङगिरोभिः ||

आ नो दधिक्राः पथ्यामनक्त्व रतस्य पन्थामन्वेतवा उ |
शर्णोतु नो दैव्यं शर्धो अग्निः शर्ण्वन्तु विश्वे महिषामूराः ||

dadhikrāṃ vaḥ prathamamaśvinoṣasamaghniṃ samiddhaṃ bhaghamūtaye huve |
indraṃ viṣṇuṃ pūṣaṇaṃ brahmaṇas patimādityān dyāvāpṛthivī apaḥ svaḥ ||

dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ |
iḷāṃ devīṃ barhiṣi sādayanto.aśvinā viprā suhavāhuvema ||

dadhikrāvāṇaṃ bubudhāno aghnimupa bruva uṣasaṃ sūryaṃ ghām |
bradhnaṃ māṃścatorvaruṇasya babhruṃ te viśvāsmad duritā yāvayantu ||

dadhikrāvā prathamo vājyarvāghre rathānāṃ bhavati prajānan |
saṃvidāna uṣasā sūryeṇādityebhirvasubhiraṅghirobhiḥ ||

ā no dadhikrāḥ pathyāmanaktv ṛtasya panthāmanvetavā u |
śṛṇotu no daivyaṃ śardho aghniḥ śṛṇvantu viśve mahiṣāamūrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. I CALL on Dadhikrās, the first, to give you aid, the Aśvins, Bhaga, Dawn, and Agni kindled well,
Indra, and Viṣṇu, Pūṣan, Brahmaṇaspati, Ādityas, Heaven and Earth, the Waters, and the Light.

2 When, rising, to the sacrifice we hasten, awaking Dadhikrās with adorations.
Seating on sacred grass the Goddess Iḷā. let us invoke the sage swift-hearing Aśvins.

3 While I am thus arousing Dadhikrāvan I speak to Agni, Earth, and Dawn, and Sūrya,
The red, the brown of Varuṇa ever mindful: may they ward off from us all grief and trouble.

4 Foremost is Dadhikrāvan, vigorous courser; in forefront of the cars, his way he knoweth,
Closely allied with Sūrya and with Morning, Ādityas, and Aṅgirases, and Vasus.

5 May Dadhikrās prepare the way we travel that we may pass along the path of Order.
May Agni bear us, and the Heavenly Army: hear us all Mighty Ones whom none deceiveth.