HYMN XV. Ṛtu: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः |
मत्सरासस्तदोकसः ||

मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन |
यूयं हि षठा सुदानवः ||

अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना |
तवंहि रत्नधा असि ||

अग्ने देवानिहा वह सादया योनिषु तरिषु |
परि भूष पिब रतुना ||

बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु |
तवेद धि सख्यमस्त्र्तम ||

युवं दक्षं धर्तव्रत मित्रावरुण दूळभम |
रतुना यज्ञमाशाथे ||

दरविणोदा दरविणसो गरावहस्तासो अध्वरे |
यज्ञेषु देवमीळते ||

दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे |
देवेषु ता वनामहे ||

दरविणोदाः पिपीषति जुहोत पर च तिष्ठत |
नेष्ट्राद रतुभिरिष्यत ||

यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे |
अध समा नो ददिर्भव ||

अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत |
रतुना यज्ञवाहसा ||

गार्हपत्येन सन्त्य रतुना यज्ञनीरसि |
देवान देवयते यज ||

indra somaṃ piba ṛtunā tvā viśantvindavaḥ |
matsarāsastadokasaḥ ||

marutaḥ pibata ṛtunā potrād yajñaṃ punītana |
yūyaṃ hi ṣṭhā sudānavaḥ ||

abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā |
tvaṃhi ratnadhā asi ||

aghne devānihā vaha sādayā yoniṣu triṣu |
pari bhūṣa piba ṛtunā ||

brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu |
taved dhi sakhyamastṛtam ||

yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
ṛtunā yajñamāśāthe ||

draviṇodā draviṇaso ghrāvahastāso adhvare |
yajñeṣu devamīḷate ||

draviṇodā dadātu no vasūni yāni śṛṇvire |
deveṣu tā vanāmahe ||

draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
neṣṭrād ṛtubhiriṣyata ||

yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe |
adha smā no dadirbhava ||

aśvinā pibataṃ madhu dīdyaghnī śucivrata |
ṛtunā yajñavāhasā ||

ghārhapatyena santya ṛtunā yajñanīrasi |
devān devayate yaja ||

English Translation

Translated by Ralph T.H. Griffith

1 O INDRA drink the Soma juice with Ṛtu; let the cheering drops
Sink deep within, which settle there.

2 Drink from the Purifier’s cup, Maruts, with Ṛtu; sanctify
The rite, for ye give precious gifts.

3 O Neṣṭar, with thy Dame accept our sacrifice; with Ṛtu drink,
For thou art he who giveth wealth.

4 Bring the Gods, Agni; in the three appointed places set them down:
Surround them, and with Ṛtu drink.

5 Drink Soma after the Ṛtus, from the Brāhmaṇa’s bounty: undissolved,
O Indra, is thy friendship’s bond.

6 Mitra, Varuṇa, ye whose ways are firm—a Power that none deceives—,
With Ṛtu ye have reached the rite.

7 The Soma-pressers, fain for wealth, praise the Wealth-giver in the rite,
In sacrifices praise the God.

8 May the Wealth-giver grant to us riches that shall be far renowned.
These things we gain, among the Gods.

9 He with the Ṛtu fain would drink, Wealth-giver, from the Neṣṭar’s bowl.
Haste, give your offering, and depart.

10 As we this fourth time, Wealth-giver, honour thee with the Ṛtus, be
A Giver bountiful to us.

11 Drink ye the meath, O Aśvins bright with flames, whose acts are pure, who with
Ṛtus accept the sacrifice.

12 With Ṛtu, through the house-fire, thou, kind Giver, guidest sacrifice:
Worship the Gods for the pious man.