HYMN XVII. Indra-Varuṇa: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे |
ता नो मर्ळातीद्र्शे ||

गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः |
धर्ताराचर्षणीनाम ||

अनुकामं तर्पयेथामिन्द्रावरुण राय आ |
ता वां नेदिष्ठमीमहे ||

युवाकु हि शचीनां युवाकु सुमतीनाम |
भूयाम वाजदाव्नाम ||

इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम |
करतुर्भवत्युक्थ्यः ||

तयोरिदवसा वयं सनेम नि च धीमहि |
सयादुत पररेचनम ||

इन्द्रावरुण वामहं हुवे चित्राय राधसे |
अस्मान सु जिग्युषस कर्तम ||

इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा |
अस्मभ्यं शर्म यछतम ||

पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे |
यां रधाथे सधस्तुतिम ||

indrāvaruṇayorahaṃ samrājorava ā vṛṇe |
tā no mṛḷātaīdṛśe ||

ghantārā hi stho.avase havaṃ viprasya māvataḥ |
dhartārācarṣaṇīnām ||

anukāmaṃ tarpayethāmindrāvaruṇa rāya ā |
tā vāṃ nediṣṭhamīmahe ||

yuvāku hi śacīnāṃ yuvāku sumatīnām |
bhūyāma vājadāvnām ||

indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām |
kraturbhavatyukthyaḥ ||

tayoridavasā vayaṃ sanema ni ca dhīmahi |
syāduta prarecanam ||

indrāvaruṇa vāmahaṃ huve citrāya rādhase |
asmān su jighyuṣas kṛtam ||

indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā |
asmabhyaṃ śarma yachatam ||

pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve |
yāṃ ṛdhāthe sadhastutim ||

English Translation

Translated by Ralph T.H. Griffith

1 I CRAVE help from the Imperial Lords, from Indra-Varuṇa; may they
Both favour one of us like me.

2 Guardians of men, ye ever come with ready succour at the call
Of every singer such as I.

3 Sate you, according to your wish, O Indra-Varuṇa, with wealth:
Fain would we have you nearest us.

4 May we be sharers of the powers, sharers of the benevolence
Of you who give strength bounteously.

5 Indra and Varuṇa, among givers of thousands, meet for praise,
Are Powers who merit highest laud.

6 Through their protection may we gain great store of wealth, and heap it up
Enough and still to spare, be ours.

7 O Indra-Varuṇa, on you for wealth in many a form I call:
Still keep ye us victorious.

8 O Indra-Varuṇa, through our songs that seek to win you to ourselves,
Give us at once your sheltering help.

9 O Indra-Varuṇa, to you may fair praise which I offer come,
Joint eulogy which ye dignify.