HYMN XVIII. Brahmaṇaspati: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

सोमानं सवरणं कर्णुहि बरह्मणस पते |
कक्षीवन्तं याुशिजः ||

यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः |
स नः सिषक्तु यस्तुरः ||

मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य |
रक्षा णो बरह्मणस पते ||

स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः |
सोमो हिनोति मर्त्यम ||

तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम |
दक्षिणा पात्वंहसः ||

सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम |
सनिं मेधामयासिषम ||

यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन |
स धीनां योगमिन्वति ||

आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम |
होत्रा देवेषु गछति ||

नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम |
दिवो नसद्ममखसम ||

somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate |
kakṣīvantaṃ yāuśijaḥ ||

yo revān yo amīvahā vasuvit puṣṭivardhanaḥ |
sa naḥ siṣaktu yasturaḥ ||

mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṃ martyasya |
rakṣā ṇo brahmaṇas pate ||

sa ghā vīro na riṣyati yamindro brahmaṇas patiḥ |
somo hinoti martyam ||

tvaṃ taṃ brahmaṇas pate soma indraśca martyam |
dakṣiṇā pātvaṃhasaḥ ||

sadasas patimadbhutaṃ priyamindrasya kāmyam |
saniṃ medhāmayāsiṣam ||

yasmād ṛte na sidhyati yajño vipaścitaścana |
sa dhīnāṃ yoghaminvati ||

ād ṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram |
hotrā deveṣu ghachati ||

narāśaṃsaṃ sudhṛṣṭamamapaśyaṃ saprathastamam |
divo nasadmamakhasam ||

English Translation

Translated by Ralph T.H. Griffith

1 O BRĀHMAṆASPATI, make him who presses Soma glorious,
Even Kakṣīvān Auśija.

2 The rich, the healer of disease, who giveth wealth, increaseth store,
The prompt,—may he be with us still.

3 Let not the foeman’s curse, let not a mortal’s onslaught fall on us
Preserve us, Brahmaṇaspati.

4 Ne’er is the mortal hero harmed whom Indra, Brahmaṇaspati,
And Soma graciously inspire.

5 Do, thou, O Brahmaṇaspati, and Indra, Soma, Dakṣiṇā,
Preserve that mortal from distress.

6 To the Assembly’s wondrous Lord, to Indra’s lovely Friend who gives
Wisdom, have I drawn near in prayer.

7 He without whom no sacrifice, e’en of the wise man, prospers; he
Stirs up the series of thoughts.

8 He makes the oblation prosper, he promotes the course of sacrifice:
Our voice of praise goes to the Gods.

9 I have seen Narāśaṁsa, him most resolute, most widely famed,
As ’twere the Household Priest of heaven.