HYMN XXIVṢoma Pavamana. – Rig Veda – Book 9

पर सोमासो अधन्विषुः पवमानास इन्दवः |
शरीणाना अप्सु मर्ञ्जत ||

अभि गावो अधन्विषुरापो न परवता यतीः |
पुनाना इन्द्रमाशत ||

पर पवमान धन्वसि सोमेन्द्राय पातवे |
नर्भिर्यतो वि नीयसे ||

तवं सोम नर्मादनः पवस्व चर्षणीसहे |
सस्निर्यो अनुमाद्यः ||

इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि |
अरमिन्द्रस्य धाम्ने ||

पवस्व वर्त्रहन्तमोक्थेभिरनुमाद्यः |
शुचिः पावको अद्भुतः ||

शुचिः पावक उच्यते सोमः सुतस्य मध्वः |
देवावीरघशंसहा ||

pra somāso adhanviṣuḥ pavamānāsa indavaḥ |
śrīṇānā apsu mṛñjata ||

abhi ghāvo adhanviṣurāpo na pravatā yatīḥ |
punānā indramāśata ||

pra pavamāna dhanvasi somendrāya pātave |
nṛbhiryato vi nīyase ||

tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe |
sasniryo anumādyaḥ ||

indo yadadribhiḥ sutaḥ pavitraṃ paridhāvasi |
aramindrasya dhāmne ||

pavasva vṛtrahantamokthebhiranumādyaḥ |
śuciḥ pāvako adbhutaḥ ||

śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ |
devāvīraghaśaṃsahā ||

English Translation

Translated by Ralph T.H. Griffith

1. HITHERWARD have the Soma streamed,
the drops while they are purified:
When bIent, in waters they are rinsed.

2 The milk hath run to meet them like floods rushing down a precipice:
They come to Indra, being cleansed.

3 O Soma Pavamana, thou art flowing to be Indra’s drink:
The men have seized and lead thee forth.

4 Victorious, to be hailed with joy, O Soma, flow, delighting men,
To him who ruleth o’er mankind.

5 Thou, Indu, when, effused by stones, thou runnest to the filter, art,
Ready for Indra’s high decree.

6 Flow on, best Vṛtra-slayer; flow meet to be hailed with joyful lauds.
Pure, purifying, wonderful.

7 Pure, purifying is he called the Soma of the meath eflused,
Slayer of sinners, dear to Gods.