HYMN XXVI. Pūṣan. – Rig Veda – Book 10

पर हयछा मनीषा सपार्ह यन्ति नियुतः |
पर दस्रानियुद्रथः पूषा अविष्टु माहिनः ||

यस्य तयन महित्वं वताप्यमयं जनः |
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम ||

स वेद सुष्टुतीनामिन्दुर्न पूष वर्षा |
अभि पसुरःप्रुषायति वरजं न आ परुषायति ||

मंसीमहि तवा वयमस्माकं देव पूषन |
मत्मां चसाधनं विप्राणां चाधवम ||

परत्यर्धिर्यज्ञनामश्वहयो रथानाम |
रषिः स योमनुर्हितो विप्रस्य यावयत्सखः ||

अधीषमाणायाः पतिः शुचायाश्च शुचस्य च |
वासोवयो.अवीनामा वासांसि मर्म्र्जत ||

इनो वाजानां पतिरिनः पुष्टीनं सख |
पर शमश्रुहर्यतो दूधोद वि वर्थ यो अदाभ्यः ||

आ ते रथस्य पूषन्नजा धुरं वव्र्त्युः |
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ||

अस्मकमुर्जा रथं पूषा अविष्टु माहिनः |
भुवद्वजनां वर्ध इमं नः शर्णवद धवम ||

pra hyachā manīṣā spārha yanti niyutaḥ |
pra dasrāniyudrathaḥ pūṣā aviṣṭu māhinaḥ ||

yasya tyan mahitvaṃ vatāpyamayaṃ janaḥ |
vipra ā vaṃsaddhītibhiściketa suṣṭutīnām ||

sa veda suṣṭutīnāmindurna pūṣa vṛṣā |
abhi psuraḥpruṣāyati vrajaṃ na ā pruṣāyati ||

maṃsīmahi tvā vayamasmākaṃ deva pūṣan |
matmāṃ casādhanaṃ viprāṇāṃ cādhavam ||

pratyardhiryajñanāmaśvahayo rathānām |
ṛṣiḥ sa yomanurhito viprasya yāvayatsakhaḥ ||

adhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca |
vāsovayo.avīnāmā vāsāṃsi marmṛjat ||

ino vājānāṃ patirinaḥ puṣṭīnaṃ sakha |
pra śmaśruharyato dūdhod vi vṛtha yo adābhyaḥ ||

ā te rathasya pūṣannajā dhuraṃ vavṛtyuḥ |
viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||

asmakamurjā rathaṃ pūṣā aviṣṭu māhinaḥ |
bhuvadvajanāṃ vṛdha imaṃ naḥ śṛṇavad dhavam ||

English Translation

Translated by Ralph T.H. Griffith

1. FORWARD upon their way proceed the ready teams, the lovely songs.
Further them glorious Pūṣan with yoked chariot, and the Mighty Twain!

2 With sacred hymns let this man here, this singer, win the God to whom
Belong this majesty and might. He hath observed our eulogies.

3 Pūṣan the Strong hath knowledge of sweet praises even as Indu hath.
He dews our corn with moisture, he bedews the pasture of our kine.

4 We will bethink ourselves of thee, O Pūṣan, O thou God, as One.
Who brings fulfilment of our hymns, and stirs the singer and the sage.

5 joint-sharer of each sacrifice, the driver of the chariot steeds;
The Ṛṣi who is good to man, the singer’s Friend and faithful Guard.

6 One who is Lord of Suca, Lord of Suca caring for herself:
Weaving the raiment of the sheep and making raiment beautiful.

7 The mighty Lord of spoil and wealth, Strong Friend of all prosperity;
He with light movement shakes his beard, lovely and ne’er to be deceived.

8 O Pūṣan, may those goats of thine turn hitherward thy chariot-pole.
Friend of all suppliants; art thou, born in old time, and arm and sure.

9 May the majestic Pūṣan speed our chariot with his power and might.
May he increase our store of wealth and listen to this call of ours.