HYMN XXXIII. Rudra: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः |
अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः ||

तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः |
वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः ||

शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो |
पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि ||

मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती |
उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि ||

हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय |
रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै ||

उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम |
घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम ||

कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः |
अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः ||

पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि |
नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम ||

सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः |
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम ||

अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम |
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति ||

सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम |
मर्ला जरित्रे रुद्र सतवानो.अन्यं ते अस्मन नि वपन्तु सेनाः ||

कुमारश्चित पितरं वन्दमानं परति नानाम रुद्रोपयन्तम |
भूरेर्दातारं सत्पतिं गर्णीषे सतुतस्त्वं भेषजा रास्यस्मे ||

या वो भेषजा मरुतः शुचीनि या शन्तमा वर्षणो या मयोभु |
यानि मनुरव्र्णीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि ||

परि णो हेती रुद्रस्य वर्ज्याः परि तवेषस्य दुर्मतिर्महीगात |
अव सथिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मर्ळ ||

एवा बभ्रो वर्षभ चेकितान यथा देव न हर्णीषे न हंसि |
हवनश्रुन नो रुद्रेह बोधि बर्हद व. व. स. ||

ā te pitarmarutāṃ sumnametu mā naḥ sūryasya sandṛṣo yuyothāḥ |
abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||

tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
vyasmad dveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ ||

śreṣṭho jātasya rudra śriyāsi tavastamastavasāṃ vajrabāho |
parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ||

mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha māsahūtī |
un no vīrānarpaya bheṣajebhirbhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi ||

havīmabhirhavate yo havirbhirava stomebhī rudraṃ diṣīya |
ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||

un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam |
ghṛṇīva chāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam ||

kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ |
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||

pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi |
namasyā kalmalīkinaṃ namobhirghṛṇīmasi tveṣaṃ rudrasya nāma ||

sthirebhiraṅghaiḥ pururūpa ughro babhruḥ śukrebhiḥ pipiśehiraṇyaiḥ |
īśānādasya bhuvanasya bhūrerna vā u yoṣad rudrādasuryam ||

arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam |
arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti ||

stuhi śrutaṃ ghartasadaṃ yuvānaṃ mṛghaṃ na bhīmamupahatnumughram |
mṛlā jaritre rudra stavāno.anyaṃ te asman ni vapantu senāḥ ||

kumāraścit pitaraṃ vandamānaṃ prati nānāma rudropayantam |
bhūrerdātāraṃ satpatiṃ ghṛṇīṣe stutastvaṃ bheṣajā rāsyasme ||

yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu |
yāni manuravṛṇītā pitā nastā śaṃ ca yoścarudrasya vaśmi ||

pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahīghāt |
ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa ||

evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi |
havanaśrun no rudreha bodhi bṛhad v. v. s. ||

English Translation

Translated by Ralph T.H. Griffith

1. FATHER of Maruts, let thy bliss approach us: exclude us not from looking on the sunlight.
Gracious to our fleet courser be the Hero may we transplant us, Rudra, in our children.

2 With the most saving medicines which thou givest, Rudra, may I attain a hundred winters.
Far from us banish enmity and hatred, and to all quarters maladies and trouble.

3 Chief of all born art thou in glory, Rudra, armed with the thunder, mightiest of the mighty.
Transport us over trouble to well-being repel thou from us all assaults of mischief.

4 Let us not anger thee with worship, Rudra, ill praise, Strong God! or mingled invocation.
Do thou with strengthening balms incite our heroes: I hear thee famed as best of all physicians.

5 May I with praise-songs win that Rudra’s favour who is adored with gifts and invocations.
Ne’er may the tawny God, fair-checked, and gracious, swifthearing, yield us to this evil purpose.

6 The Strong, begirt by Maruts, hath refreshed me, with most invigorating food, imploring.
As he who finds a shade in fervent sunlight may I, uninjured, win the bliss of Rudra.

7 Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort,
Remover of the woe that Gods have sent us? O Strong One, look thou on me with compassion.

8 To him the strong, great, tawny, fair-complexioned, I utter forth a mighty hymn of praises.
We serve the brilliant God with adorations, we glorify, the splendid name of Rudra.

9 With firm limbs, multiform, the strong, the tawny adorns himself with bright gold decorations:
The strength of Godhead ne’er departs from Rudra, him who is Sovran of this world, the mighty.

10 Worthy, thou carriest thy bow and arrows, worthy, thy manyhued and honoured necklace.
Worthy, thou cuttest here each fiend to pieces: a mightier than thou there is not, Rudra.

11 Praise him the chariot-borne, the young, the famous, fierce, slaying like a dread beast of the forest.
O Rudra, praised, be gracious to the singer. let thy hosts spare us and smite down another.

12 I bend to thee as thou approachest, Rudra, even as a boy before the sire who greets him.
I praise thee Bounteous Giver, Lord of heroes: give medicines to us as thou art lauded.

13 Of your pure medicines, O potent Maruts, those that are wholesomest and health-bestowing,
Those which our father Manu hath selected, I crave from. Rudra for our gain and welfare.

14 May Rudra’s missile turn aside and spare us, the great wrath of the impetuous One avoid us.
Turn, Bounteous God, thy strong bow from our princes, and be thou gracious to our seed and offspring.

15 O tawny Bull, thus showing forth thy nature, as neither to be wroth, O God, nor slay us.
Here, Rudra, listen to our invocation. Loud may we speak, with heroes, in assembly.