HYMN XXXIV. Ṛbhus: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

रभुर विभ्वा वाज इन्द्रो नो अछेमं यज्ञं रत्नधेयोप यात |
इदा हि वो धिषणा देव्य अह्नाम अधात पीतिं सम मदा अग्मता वः ||

विदानासो जन्मनो वाजरत्ना उत रतुभिर रभवो मादयध्वम |
सं वो मदा अग्मत सम पुरंधिः सुवीराम अस्मे रयिम एरयध्वम ||

अयं वो यज्ञ रभवो ऽकारि यम आ मनुष्वत परदिवो दधिध्वे |
पर वो ऽछा जुजुषाणासो अस्थुर अभूत विश्वे अग्रियोत वाजाः ||

अभूद उ वो विधते रत्नधेयम इदा नरो दाशुषे मर्त्याय |
पिबत वाजा रभवो ददे वो महि तर्तीयं सवनम मदाय ||

आ वाजा यातोप न रभुक्षा महो नरो दरविणसो गर्णानाः |
आ वः पीतयो ऽभिपित्वे अह्नाम इमा अस्तं नवस्व इव गमन ||

आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः |
सजोषसः सूरयो यस्य च सथ मध्वः पात रत्नधा इन्द्रवन्तः ||

सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः |
अग्रेपाभिर रतुपाभिः सजोषा गनास्पत्नीभी रत्नधाभिः सजोषाः ||

सजोषस आदित्यैर मादयध्वं सजोषस रभवः पर्वतेभिः |
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ||

ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर रभवो ये अश्वा |
ये अंसत्रा य रधग रोदसी ये विभ्वो नरः सवपत्यानि चक्रुः ||

ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम पुरुक्षुम |
ते अग्रेपा रभवो मन्दसाना अस्मे धत्त ये च रातिं गर्णन्ति ||

नापाभूत न वो ऽतीत्र्षामानिःशस्ता रभवो यज्ञे अस्मिन |
सम इन्द्रेण मदथ सम मरुद्भिः सं राजभी रत्नधेयाय देवाः ||

ṛbhur vibhvā vāja indro no achemaṃ yajñaṃ ratnadheyopa yāta |
idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā aghmatā vaḥ ||

vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam |
saṃ vo madā aghmata sam puraṃdhiḥ suvīrām asme rayim erayadhvam ||

ayaṃ vo yajña ṛbhavo ‘kāri yam ā manuṣvat pradivo dadhidhve |
pra vo ‘chā jujuṣāṇāso asthur abhūta viśve aghriyota vājāḥ ||

abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya |
pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya ||

ā vājā yātopa na ṛbhukṣā maho naro draviṇaso ghṛṇānāḥ |
ā vaḥ pītayo ‘bhipitve ahnām imā astaṃ navasva iva ghman ||

ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ |
sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ ||

sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi ghirvaṇo marudbhiḥ |
aghrepābhir ṛtupābhiḥ sajoṣā ghnāspatnībhī ratnadhābhiḥ sajoṣāḥ ||

sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ |
sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ ||

ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā |
ye aṃsatrā ya ṛdhagh rodasī ye vibhvo naraḥ svapatyāni cakruḥ ||

ye ghomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum |
te aghrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ ghṛṇanti ||

nāpābhūta na vo ‘tītṛṣāmāniḥśastā ṛbhavo yajñe asmin |
sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. To this our sacrifice come Ṛbhu, Vibhvan, Vāja, and Indra with the gift of riches,
Because this day hath Dhiṣaṇā the Goddess set drink for you: the gladdening draughts have reached you.

2 Knowing your birth and rich in gathered treasure, Ṛbhus, rejoice together with the Ṛtus.
The gladdening draughts and wisdom have approached you: send ye us riches with good store of heroes.

3 For you was made this sacrifice, O Ṛbhus, which ye, like men, won for yourselves aforetime.
To you come all who find in you their pleasure: ye all were—even the two elder—Vājas.

4 Now for the mortal worshipper, O Heroes, for him who served you, was the gift of riches.
Drink, Vājas, Ṛbhus! unto you is offered, to gladden you, the third and great libation.

5 Come to us, Heroes, Vājas and Ṛbhukṣans, glorified for the sake of mighty treasure.
These draughts approach you as the day is closing, as cows, whose calves are newly-born, their stable.

6 Come to this sacrifice of ours, ye Children of Strength, invoked with humble adoration.
Drink of this meath, Wealth-givers, joined with Indra with whom ye are in full accord, ye Princes.

7 Close knit with Varuṇa drink the Soma, Indra; close-knit, Hymn-lover! with the Maruts drink it:
Close-knit with drinkers first, who drink in season; close-knit with heavenly Dames who give us treasures.

8 Rejoice in full accord with the Ādityas, in concord with the Parvatas, O Ṛbhus;
In full accord with Savitar, Divine One; in full accord with floods that pour forth riches.

9 Ṛbhus, who helped their Parents and the Aśvins, who formed the Milch-cow and the pair of horses,
Made armour, set the heaven and earth asunder,—far- reaching Heroes, they have made good offspring.

10 Ye who have wealth in cattle and in booty, in heroes, in rich sustenance and treasure,
Such, O ye Ṛbhus, first to drink, rejoicing, give unto us and those who laud our present.

11 Ye were not far: we have not left you thirsting, blameless in this our sacrifice, O Ṛbhus.
Rejoice you with the Maruts and with Indra, with the Kings, Gods! that ye may give us riches.