HYMN XXXV. Ṛbhus: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत |
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ||

आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः |
सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा ||

वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत |
अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः ||

किम्मयः सविच चमस एष आस यं ​_काव्येन चतुरो विचक्र |
अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य ||

शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम |
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः ||

यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय |
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः ||

परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते |
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या ||

ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद |
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ||

यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः |
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ||

 

ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta |
asmin hi vaḥ savane ratnadheyaṃ ghamantv indram anu vo madāsaḥ ||

āghann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ |
sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā ||

vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta |
athaita vājā amṛtasya panthāṃ ghaṇaṃ devānām ṛbhavaḥ suhastāḥ ||

kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra |
athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya ||

śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam |
śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ ||

yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya |
tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ ||

prātaḥ sutam apibo haryaśva mādhyaṃdinaṃ savanaṃ kevalaṃ te |
sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā ||

ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda |
te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ||

yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ |
tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||

English Translation

Translated by Ralph T.H. Griffith

1. Come hither, O ye Sons of Strength, ye Ṛbhus; stay not afar, ye Children of Sudhanvan.
At this libation is your gift of treasure. Let gladdening draughts approach you after Indra’s.

2 Hither is come the Ṛbhus’ gift of riches; here was the drinking of the well-pressed Soma,
Since by dexterity and skill as craftsmen ye made the single chalice to be fourfold

3 Ye made fourfold the chalice that wag single: ye spake these words and said, O Friend, assist us;
Then, Vājas! gained the path of life eternal, deft-handed Ṛbhus, to the Gods’ assembly.

4 Out of what substance was that chalice fashioned which ye made fourfold by your art and wisdom?
Now for the gladdening draught press out the liquor, and drink, O Ṛbhus, of die meath of Soma.

5 Ye with your cunning made your Parents youthful; the cup, for Gods to drink, ye formed with cunning;
With cunning, Ṛbhus, rich in treasure, fashioned the two swift Tawny Steeds who carry Indra.

6 Whoso pours out for you, when days are closing, the sharp libation for your joy, O Vājas,
For him, O mighty Ṛbhus, ye, rejoicing, have fashioned wealth with plenteous store of heroes.

7 Lord of Bay Steeds, at dawn the juice thou drankest: thine, only thine, is the noonday libation.
Now drink thou with the wealth-bestowing Ṛbhus, whom for their skill thou madest friends, O Indra.

8 Ye, whom your artist skill hath raised to Godhead have set you down above in heaven like falcons.
So give us riches, Children of Sudhanvan, O Sons of Strength; ye have become immortal.

9 The third libation, that bestoweth treasure, which ye have won by skill, ye dexterous-handed,—
This drink hath been effused for you, O Ṛbhus . drink it with high delight, with joy like Indra’s.