HYMN XXXV. Viśvedevas – Rig Veda – Book 7

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या |
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ||

शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिःशमु सन्तु रायः |
शं नः सत्यस्य सुयमस्य शंसःशं नो अर्यमा पुरुजातो अस्तु ||

शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतुस्वधाभिः |
शं रोदसी बर्हती शं नो अद्रिः शं नोदेवानां सुहवानि सन्तु ||

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम |
शं नः सुक्र्तां सुक्र्तानि सन्तु शं न इषिरोभि वातु वातः ||

शं नो दयावाप्र्थिवी पूर्वहूतौ शमन्तरिक्षं दर्शयेनो अस्तु |
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस पतिरस्तु जिष्णुः ||

शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः |
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा गनाभिरिह शर्णोतु ||

शं नः सोमो भवतु बरह्म शं नः शं नो गरावाणःशमु सन्तु यज्ञाः |
शं नः सवरूणां मितयो भवन्तु शं नः परस्वः शं वस्तु वेदिः ||

शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः परदिशो भवन्तु |
शं नः पर्वता धरुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ||

शं नो अदितिर्भवतु वरतेभिः शं नो भवन्तु मरुतः सवर्काः |
शं नो विष्णुः शं उ पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ||

शं नो देवः सविता तरायमाणः शं नो भवन्तूषसो विभातीः |
शं नः पर्जन्यो भवतु परजाभ्यः शं नःक्षेत्रस्य पतिरस्तु शम्भुः ||

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु |
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ||

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः |
शं न रभवः सुक्र्तः सुहस्ताः शं नो भवन्तु पितरो हवेषु ||

शं नो अज एकपाद देवो अस्तु शं नो.अहिर्बुध्न्यः शं समुद्रः |
शं नो अपां नपात पेरुरस्तु शं नः पर्श्निर्भवतु देवगोपा ||

आदित्या रुद्रा वसवो जुषन्तेदं बरह्म करियमाणं नवीयः |
शर्ण्वन्तु नि दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ||

ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अम्र्ता रतज्ञाः |
ते नो रासन्तामुरुगायमद्य यूयं पात … ||

 

śaṃ na indrāghnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā |
śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||

śaṃ no bhaghaḥ śamu naḥ śaṃso astu śaṃ naḥ purandhiḥśamu santu rāyaḥ |
śaṃ naḥ satyasya suyamasya śaṃsaḥśaṃ no aryamā purujāto astu ||

śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatusvadhābhiḥ |
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ nodevānāṃ suhavāni santu ||

śaṃ no aghnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam |
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiroabhi vātu vātaḥ ||

śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśayeno astu |
śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasas patirastu jiṣṇuḥ ||

śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ |
śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā ghnābhiriha śṛṇotu ||

śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no ghrāvāṇaḥśamu santu yajñāḥ |
śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vediḥ ||

śaṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu |
śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ ||

śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
śaṃ no viṣṇuḥ śaṃ u pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyuḥ ||

śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥkṣetrasya patirastu śambhuḥ ||

śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu |
śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||

śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu ghāvaḥ |
śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu ||

śaṃ no aja ekapād devo astu śaṃ no.ahirbudhnyaḥ śaṃ samudraḥ |
śaṃ no apāṃ napāt perurastu śaṃ naḥ pṛśnirbhavatu devaghopā ||

ādityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīyaḥ |
śṛṇvantu ni divyāḥ pārthivāso ghojātā uta ye yajñiyāsaḥ ||

ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ |
te no rāsantāmurughāyamadya yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. BEFRIEND us with their aids Indra and Agni, Indra and Varuṇa who receive oblations!
Indra and Soma give health, strength and comfort, Indra and Pūṣan be our help in battle.

2 Auspicious Friends to us be Bhaga, Sathsa, auspicious be Purandhi aid all Riches;
The blessing of the true and well-conducted, and Aryaman in many forms apparent.

3 Kind unto us he Maker and Sustainer, and the far-reaching Pair with God-like natures.
Auspicious unto us be Earth and Heaven, the Mountain, and the Gods’ fair invocations.

4 Favour us Agni with his face of splendour, and Varuva and Mitra and the Aśvins.
Favour us noble actions of the pious, impetuous vita blow on us with favour.

5 Early invoked, may Heaven and Earth be friendly, and Air’s mid-region good for us to look on.
To us may Herbs and Forest-Trees be gracious, gracious the Lord Victorious of the region.

6 Be the God Indra with the Vasus friendly, and, with Ādityas, Varuṇa who blesseth.
Kind, with the Rudras, be the Healer Rudra, and, with the Dames, may Tvaṣṭar kindly listen.

7 Blest unto us be Soma, and devotions, blest be the Sacrifice, the Stones for pressing.
Blest be the fixing of the sacred Pillars, blest be the tender Grass and blest the Altar.

8 May the far-seeing Sun rise up to bless us: be the four Quarters of the sky auspicious.
Auspicious be the firmly-seated Mountains, auspicious be the Rivers and the Waters.

9 May Adid through holy works be gracioas, and may the Maruts, loud in song, be friendly.
May Viṣṇu give felicity, and Pūṣan, the Air that cherisheth our life, and Vāyu.

10 Prosper us Savitar, the God who rescues, and let the radiant Mornings be propitious.
Auspicious to all creatures be Parjanya, auspicious be the field’s benign Protector.

11 May all the fellowship of Gods befriend us, Sarasvatī, with Holy Thoughts, be gracious.
Friendly be they, the Liberal Ones who seek us, yea, those who dwell in heaven, on earth, in waters.

12 May the great Lords of Truth protect and aid us: blest to us be our horses and our cattle.
Kind be the pious skilful-handed Ṛbhus, kind be the Fathers at our invocations.

13 May Aja-Ekapād, the God, be gracious, gracious the Dragon of the Deep, and Ocean.
Gracious be he the swelling Child of Waters, gracious be Pṛśni who hath Gods to guard her.

14 So may the Rudras, Vasus, and Ādityas accept the new hymn which we now are making.
May all the Holy Ones of earth and heaven, and the Cow’s offipring hear our invocation.

15 They who of Holy Gods are very holy, Immortal, knowing Law, whom man must worship,—
May these to-day give us broad paths to travel. Preserve us evermore, ye Gods, with blessings.