अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्‌ । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्‌ । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || 6||

ajo ’pi sannavyayātmā bhūtānām īśhvaro ’pi san
prakṛitiṁ svām adhiṣhṭhāya sambhavāmyātma-māyayā

Audio

भावार्थ:

मैं अजन्मा और अविनाशीस्वरूप होते हुए भी तथा समस्त प्राणियों का ईश्वर होते हुए भी अपनी प्रकृति को अधीन करके अपनी योगमाया से प्रकट होता हूँ॥6॥

Translation

Although I am unborn, the Lord of all living entities, and have an imperishable nature, yet I appear in this world by virtue of Yogmaya, my divine power.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India