HYMN CIV. Indra. – Rig Veda – Book 10

असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम |
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य ||

अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व |
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः ||

परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम |
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः ||

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः |
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः ||

परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः |
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः ||

उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य |
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः ||

सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम |
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त ||

सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित |
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः ||

अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः |
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ||

वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे |
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः ||

शुनं हुवेम मघवानमिन्द्रं … ||

asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñamupa yāhitūyam |
tubhyaṃ ghiro vipravīrā iyānā dadhanvira indrapibā sutasya ||

apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharampṛṇasva |
mimikṣuryamadraya indra tubhyaṃ tebhirvardhasvamadamukthavāhaḥ ||

proghrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasyaharyaśva tubhyam |
indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā ghṛṇānaḥ ||

ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
prajāvadindra manuṣo duroṇe tasthurghṛṇantaḥsadhamādyāsaḥ ||

praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururucojanāsaḥ |
maṃhiṣṭhāmūtiṃ vitire dadhānā stotāraindra tava sūnṛtābhiḥ ||

upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya |
indra tvā yajñaḥ kṣamamāṇamānaḍ dāśvānasyadhvarasya praketaḥ ||

sahasravājamabhimātiṣāhaṃ suteraṇaṃ maghavānaṃ suvṛktim |
upa bhūṣanti ghiro apratītamindraṃ namasyā jarituḥpananta ||

saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indrapūrbhit |
navatiṃ srotyā nava ca sravantīrdevebhyo ghātummanuṣe ca vindaḥ ||

apo mahīrabhiśasteramuñco.ajāgharāsvadhi deva ekaḥ |
indra yāstvaṃ vṛtratūrye cakartha tābhirviśvāyustanvaṃ pupuṣyāḥ ||

vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe |
ārdayad vṛtramakṛṇodu lokaṃ sasāhe śakraḥpṛtanā abhiṣṭiḥ ||

śunaṃ huvema maghavānamindraṃ … ||

English Translation

Translated by Ralph T.H. Griffith

1. Soma hath flowed for thee, Invoked of mat Speed to our sacrifice with both thy Coursers.
To thee have streameld the songs or mighty singers, imploring, Indra, drink of our libation.

2 Drink of the juice which men have washed in waters, and fill thee full, O Lord of Tawny Horses.
O Indra, hearer of the laud, with Soma which stones have mixed for thee enhance thy rapture.

3 To make thee start, a strong true draught I offer to thee, the Bull, O thou whom Bay Steeds carry.
Here take delight, O Indra, in our voices while thou art hymned with power and all our spirit.

4 O Mighty Indra, through thine aid, thy prowess, obtaining life, zealous, and skilled in Order,
Men in the house who share the sacred banquet stand singing praise that brings them store of children.

5 Through thy directions, Lord of Tawny Coursers, thine who art firm, splendid, and blest, the people
Obtain most liberal aid for their salvation, and praise thee, Indra, through thine excellencies.

6 Lord of the Bays, come with thy two Bay Horses, come to our prayers, to drink the juice of Soma.
To thee comes sacrifice which thou acceptest: thou, skilled in holy rites, art he who giveth.

7 Him of a thousand powers, subduing foemen, Maghavan praised with hymns and pleased with Soma,—
Even him our songs approach, resistless Indra: the adorations of the singer laud him.

8 The way to bliss for Gods and man thou foundest, Indra, seven lovely floods, divine, untroubled,
Wherewith thou, rending forts, didst move the ocean, and nine-and-ninety flowing streams of water.

9 Thou from the curse didst free the mighty Waters, and as their only God didst watch and guard them.
O Indra, cherish evermore thy body with those which thou hast won in quelling Vṛtra.

10 Heroic power and noble praise is Indra yea, the song worships him invoked of many.
Vṛtra he quelled, and gave men room and freedom: gakra, victorious, hath conquered armies.

11 Call we on Maghayan, auspicious Indra. best Hero in this fight where spoil is gathered,
The Strong, who listens, who gives aid in battles, who slays the Vṛtras, wins and gathers riches.